द्विपद

Hindi

Etymology

Sanskritic dvigu compound of द्वि- (dvi-, two) +‎ पद (pad, term).

Pronunciation

  • (Delhi) IPA(key): /d̪ʋɪ.pəd̪/, [d̪wɪ.pɐd̪]

Noun

द्विपद • (dvipadm

  1. (algebra) binomial
    द्विपद प्रमेयdvipad prameybinomial theorem

Declension

Declension of द्विपद (masc cons-stem)
singular plural
direct द्विपद
dvipad
द्विपद
dvipad
oblique द्विपद
dvipad
द्विपदों
dvipadõ
vocative द्विपद
dvipad
द्विपदो
dvipado

Sanskrit

Alternative scripts

Etymology

Bahuvrīhi compound of द्वि (dvi) +‎ पद (pada).

Pronunciation

Adjective

द्विपद • (dvipada) stem

  1. having two feet; two-footed
  2. consisting of two parts or terms

Declension

Masculine a-stem declension of द्विपद
singular dual plural
nominative द्विपदः (dvipadaḥ) द्विपदौ (dvipadau)
द्विपदा¹ (dvipadā¹)
द्विपदाः (dvipadāḥ)
द्विपदासः¹ (dvipadāsaḥ¹)
accusative द्विपदम् (dvipadam) द्विपदौ (dvipadau)
द्विपदा¹ (dvipadā¹)
द्विपदान् (dvipadān)
instrumental द्विपदेन (dvipadena) द्विपदाभ्याम् (dvipadābhyām) द्विपदैः (dvipadaiḥ)
द्विपदेभिः¹ (dvipadebhiḥ¹)
dative द्विपदाय (dvipadāya) द्विपदाभ्याम् (dvipadābhyām) द्विपदेभ्यः (dvipadebhyaḥ)
ablative द्विपदात् (dvipadāt) द्विपदाभ्याम् (dvipadābhyām) द्विपदेभ्यः (dvipadebhyaḥ)
genitive द्विपदस्य (dvipadasya) द्विपदयोः (dvipadayoḥ) द्विपदानाम् (dvipadānām)
locative द्विपदे (dvipade) द्विपदयोः (dvipadayoḥ) द्विपदेषु (dvipadeṣu)
vocative द्विपद (dvipada) द्विपदौ (dvipadau)
द्विपदा¹ (dvipadā¹)
द्विपदाः (dvipadāḥ)
द्विपदासः¹ (dvipadāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of द्विपदा
singular dual plural
nominative द्विपदा (dvipadā) द्विपदे (dvipade) द्विपदाः (dvipadāḥ)
accusative द्विपदाम् (dvipadām) द्विपदे (dvipade) द्विपदाः (dvipadāḥ)
instrumental द्विपदया (dvipadayā)
द्विपदा¹ (dvipadā¹)
द्विपदाभ्याम् (dvipadābhyām) द्विपदाभिः (dvipadābhiḥ)
dative द्विपदायै (dvipadāyai) द्विपदाभ्याम् (dvipadābhyām) द्विपदाभ्यः (dvipadābhyaḥ)
ablative द्विपदायाः (dvipadāyāḥ)
द्विपदायै² (dvipadāyai²)
द्विपदाभ्याम् (dvipadābhyām) द्विपदाभ्यः (dvipadābhyaḥ)
genitive द्विपदायाः (dvipadāyāḥ)
द्विपदायै² (dvipadāyai²)
द्विपदयोः (dvipadayoḥ) द्विपदानाम् (dvipadānām)
locative द्विपदायाम् (dvipadāyām) द्विपदयोः (dvipadayoḥ) द्विपदासु (dvipadāsu)
vocative द्विपदे (dvipade) द्विपदे (dvipade) द्विपदाः (dvipadāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्विपद
singular dual plural
nominative द्विपदम् (dvipadam) द्विपदे (dvipade) द्विपदानि (dvipadāni)
द्विपदा¹ (dvipadā¹)
accusative द्विपदम् (dvipadam) द्विपदे (dvipade) द्विपदानि (dvipadāni)
द्विपदा¹ (dvipadā¹)
instrumental द्विपदेन (dvipadena) द्विपदाभ्याम् (dvipadābhyām) द्विपदैः (dvipadaiḥ)
द्विपदेभिः¹ (dvipadebhiḥ¹)
dative द्विपदाय (dvipadāya) द्विपदाभ्याम् (dvipadābhyām) द्विपदेभ्यः (dvipadebhyaḥ)
ablative द्विपदात् (dvipadāt) द्विपदाभ्याम् (dvipadābhyām) द्विपदेभ्यः (dvipadebhyaḥ)
genitive द्विपदस्य (dvipadasya) द्विपदयोः (dvipadayoḥ) द्विपदानाम् (dvipadānām)
locative द्विपदे (dvipade) द्विपदयोः (dvipadayoḥ) द्विपदेषु (dvipadeṣu)
vocative द्विपद (dvipada) द्विपदे (dvipade) द्विपदानि (dvipadāni)
द्विपदा¹ (dvipadā¹)
  • ¹Vedic

Noun

द्विपद • (dvipada) stemm

  1. a biped; human
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.16.34:
      न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति ।
      ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥
      na pitryamanuvartante mātṛkaṃ dvipadā iti.
      khyāto lokapravādoʼyaṃ bharatenānyathā kṛtaḥ.
      It is a known saying that humans follow not the nature of the father, but the nature of the mother, but Bharata did otherwise.

Declension

Masculine a-stem declension of द्विपद
singular dual plural
nominative द्विपदः (dvipadaḥ) द्विपदौ (dvipadau)
द्विपदा¹ (dvipadā¹)
द्विपदाः (dvipadāḥ)
द्विपदासः¹ (dvipadāsaḥ¹)
accusative द्विपदम् (dvipadam) द्विपदौ (dvipadau)
द्विपदा¹ (dvipadā¹)
द्विपदान् (dvipadān)
instrumental द्विपदेन (dvipadena) द्विपदाभ्याम् (dvipadābhyām) द्विपदैः (dvipadaiḥ)
द्विपदेभिः¹ (dvipadebhiḥ¹)
dative द्विपदाय (dvipadāya) द्विपदाभ्याम् (dvipadābhyām) द्विपदेभ्यः (dvipadebhyaḥ)
ablative द्विपदात् (dvipadāt) द्विपदाभ्याम् (dvipadābhyām) द्विपदेभ्यः (dvipadebhyaḥ)
genitive द्विपदस्य (dvipadasya) द्विपदयोः (dvipadayoḥ) द्विपदानाम् (dvipadānām)
locative द्विपदे (dvipade) द्विपदयोः (dvipadayoḥ) द्विपदेषु (dvipadeṣu)
vocative द्विपद (dvipada) द्विपदौ (dvipadau)
द्विपदा¹ (dvipadā¹)
द्विपदाः (dvipadāḥ)
द्विपदासः¹ (dvipadāsaḥ¹)
  • ¹Vedic

References