द्वीपिन्

Sanskrit

Etymology

From द्वीप (dvīpa, island) +‎ -इन् (-in), literally having islands (i.e., have spots resembling like islands).

Pronunciation

Noun

द्वीपिन् • (dvīpin) stemm

  1. leopard

Declension

Masculine in-stem declension of द्वीपिन्
singular dual plural
nominative द्वीपी (dvīpī) द्वीपिनौ (dvīpinau)
द्वीपिना¹ (dvīpinā¹)
द्वीपिनः (dvīpinaḥ)
accusative द्वीपिनम् (dvīpinam) द्वीपिनौ (dvīpinau)
द्वीपिना¹ (dvīpinā¹)
द्वीपिनः (dvīpinaḥ)
instrumental द्वीपिना (dvīpinā) द्वीपिभ्याम् (dvīpibhyām) द्वीपिभिः (dvīpibhiḥ)
dative द्वीपिने (dvīpine) द्वीपिभ्याम् (dvīpibhyām) द्वीपिभ्यः (dvīpibhyaḥ)
ablative द्वीपिनः (dvīpinaḥ) द्वीपिभ्याम् (dvīpibhyām) द्वीपिभ्यः (dvīpibhyaḥ)
genitive द्वीपिनः (dvīpinaḥ) द्वीपिनोः (dvīpinoḥ) द्वीपिनाम् (dvīpinām)
locative द्वीपिनि (dvīpini) द्वीपिनोः (dvīpinoḥ) द्वीपिषु (dvīpiṣu)
vocative द्वीपिन् (dvīpin) द्वीपिनौ (dvīpinau)
द्वीपिना¹ (dvīpinā¹)
द्वीपिनः (dvīpinaḥ)
  • ¹Vedic

Descendants

  • Pali: dīpin
  • Gujarati: દીપડો (dīpḍo)
  • Tamil: தீவி (tīvi)
  • Sinhalese: දිවියා (diwiyā)