धनिन्

Sanskrit

Alternative scripts

Etymology

From धन (dhána, wealth) +‎ -इन् (-ín, possessor).

Pronunciation

Adjective

धनिन् • (dhanín) stem

  1. possessing wealth or treasures, wealthy, rich, well off

Declension

Masculine in-stem declension of धनिन्
singular dual plural
nominative धनी (dhanī́) धनिनौ (dhanínau)
धनिना¹ (dhanínā¹)
धनिनः (dhanínaḥ)
accusative धनिनम् (dhanínam) धनिनौ (dhanínau)
धनिना¹ (dhanínā¹)
धनिनः (dhanínaḥ)
instrumental धनिना (dhanínā) धनिभ्याम् (dhaníbhyām) धनिभिः (dhaníbhiḥ)
dative धनिने (dhaníne) धनिभ्याम् (dhaníbhyām) धनिभ्यः (dhaníbhyaḥ)
ablative धनिनः (dhanínaḥ) धनिभ्याम् (dhaníbhyām) धनिभ्यः (dhaníbhyaḥ)
genitive धनिनः (dhanínaḥ) धनिनोः (dhanínoḥ) धनिनाम् (dhanínām)
locative धनिनि (dhaníni) धनिनोः (dhanínoḥ) धनिषु (dhaníṣu)
vocative धनिन् (dhánin) धनिनौ (dháninau)
धनिना¹ (dháninā¹)
धनिनः (dháninaḥ)
  • ¹Vedic
Feminine ī-stem declension of धनिनी
singular dual plural
nominative धनिनी (dhanínī) धनिन्यौ (dhanínyau)
धनिनी¹ (dhanínī¹)
धनिन्यः (dhanínyaḥ)
धनिनीः¹ (dhanínīḥ¹)
accusative धनिनीम् (dhanínīm) धनिन्यौ (dhanínyau)
धनिनी¹ (dhanínī¹)
धनिनीः (dhanínīḥ)
instrumental धनिन्या (dhanínyā) धनिनीभ्याम् (dhanínībhyām) धनिनीभिः (dhanínībhiḥ)
dative धनिन्यै (dhanínyai) धनिनीभ्याम् (dhanínībhyām) धनिनीभ्यः (dhanínībhyaḥ)
ablative धनिन्याः (dhanínyāḥ)
धनिन्यै² (dhanínyai²)
धनिनीभ्याम् (dhanínībhyām) धनिनीभ्यः (dhanínībhyaḥ)
genitive धनिन्याः (dhanínyāḥ)
धनिन्यै² (dhanínyai²)
धनिन्योः (dhanínyoḥ) धनिनीनाम् (dhanínīnām)
locative धनिन्याम् (dhanínyām) धनिन्योः (dhanínyoḥ) धनिनीषु (dhanínīṣu)
vocative धनिनि (dhánini) धनिन्यौ (dháninyau)
धनिनी¹ (dháninī¹)
धनिन्यः (dháninyaḥ)
धनिनीः¹ (dháninīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of धनिन्
singular dual plural
nominative धनि (dhaní) धनिनी (dhanínī) धनीनि (dhanī́ni)
accusative धनि (dhaní) धनिनी (dhanínī) धनीनि (dhanī́ni)
instrumental धनिना (dhanínā) धनिभ्याम् (dhaníbhyām) धनिभिः (dhaníbhiḥ)
dative धनिने (dhaníne) धनिभ्याम् (dhaníbhyām) धनिभ्यः (dhaníbhyaḥ)
ablative धनिनः (dhanínaḥ) धनिभ्याम् (dhaníbhyām) धनिभ्यः (dhaníbhyaḥ)
genitive धनिनः (dhanínaḥ) धनिनोः (dhanínoḥ) धनिनाम् (dhanínām)
locative धनिनि (dhaníni) धनिनोः (dhanínoḥ) धनिषु (dhaníṣu)
vocative धनि (dháni)
धनिन् (dhánin)
धनिनी (dháninī) धनीनि (dhánīni)

Noun

धनिन् • (dhanin) stemm

  1. a rich man, owner, creditor
  2. a name of Kubera
  3. name of a messenger of the Kapas

Declension

Masculine in-stem declension of धनिन्
singular dual plural
nominative धनी (dhanī) धनिनौ (dhaninau)
धनिना¹ (dhaninā¹)
धनिनः (dhaninaḥ)
accusative धनिनम् (dhaninam) धनिनौ (dhaninau)
धनिना¹ (dhaninā¹)
धनिनः (dhaninaḥ)
instrumental धनिना (dhaninā) धनिभ्याम् (dhanibhyām) धनिभिः (dhanibhiḥ)
dative धनिने (dhanine) धनिभ्याम् (dhanibhyām) धनिभ्यः (dhanibhyaḥ)
ablative धनिनः (dhaninaḥ) धनिभ्याम् (dhanibhyām) धनिभ्यः (dhanibhyaḥ)
genitive धनिनः (dhaninaḥ) धनिनोः (dhaninoḥ) धनिनाम् (dhaninām)
locative धनिनि (dhanini) धनिनोः (dhaninoḥ) धनिषु (dhaniṣu)
vocative धनिन् (dhanin) धनिनौ (dhaninau)
धनिना¹ (dhaninā¹)
धनिनः (dhaninaḥ)
  • ¹Vedic

References