धर्मता

Sanskrit

Alternative forms

Etymology

See धर्म (dhárma) +‎ -ता (-tā).

Pronunciation

Noun

धर्मता • (dhármatā) stemf

  1. essence, inherent nature
  2. the being law or right

Declension

Feminine ā-stem declension of धर्मता
singular dual plural
nominative धर्मता (dhármatā) धर्मते (dhármate) धर्मताः (dhármatāḥ)
accusative धर्मताम् (dhármatām) धर्मते (dhármate) धर्मताः (dhármatāḥ)
instrumental धर्मतया (dhármatayā)
धर्मता¹ (dhármatā¹)
धर्मताभ्याम् (dhármatābhyām) धर्मताभिः (dhármatābhiḥ)
dative धर्मतायै (dhármatāyai) धर्मताभ्याम् (dhármatābhyām) धर्मताभ्यः (dhármatābhyaḥ)
ablative धर्मतायाः (dhármatāyāḥ)
धर्मतायै² (dhármatāyai²)
धर्मताभ्याम् (dhármatābhyām) धर्मताभ्यः (dhármatābhyaḥ)
genitive धर्मतायाः (dhármatāyāḥ)
धर्मतायै² (dhármatāyai²)
धर्मतयोः (dhármatayoḥ) धर्मतानाम् (dhármatānām)
locative धर्मतायाम् (dhármatāyām) धर्मतयोः (dhármatayoḥ) धर्मतासु (dhármatāsu)
vocative धर्मते (dhármate) धर्मते (dhármate) धर्मताः (dhármatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas