धानेयक

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

धानेयक • (dhāneyaka) stemn

  1. coriander

Declension

Neuter a-stem declension of धानेयक
singular dual plural
nominative धानेयकम् (dhāneyakam) धानेयके (dhāneyake) धानेयकानि (dhāneyakāni)
धानेयका¹ (dhāneyakā¹)
accusative धानेयकम् (dhāneyakam) धानेयके (dhāneyake) धानेयकानि (dhāneyakāni)
धानेयका¹ (dhāneyakā¹)
instrumental धानेयकेन (dhāneyakena) धानेयकाभ्याम् (dhāneyakābhyām) धानेयकैः (dhāneyakaiḥ)
धानेयकेभिः¹ (dhāneyakebhiḥ¹)
dative धानेयकाय (dhāneyakāya) धानेयकाभ्याम् (dhāneyakābhyām) धानेयकेभ्यः (dhāneyakebhyaḥ)
ablative धानेयकात् (dhāneyakāt) धानेयकाभ्याम् (dhāneyakābhyām) धानेयकेभ्यः (dhāneyakebhyaḥ)
genitive धानेयकस्य (dhāneyakasya) धानेयकयोः (dhāneyakayoḥ) धानेयकानाम् (dhāneyakānām)
locative धानेयके (dhāneyake) धानेयकयोः (dhāneyakayoḥ) धानेयकेषु (dhāneyakeṣu)
vocative धानेयक (dhāneyaka) धानेयके (dhāneyake) धानेयकानि (dhāneyakāni)
धानेयका¹ (dhāneyakā¹)
  • ¹Vedic