धावति

Pali

Alternative forms

Verb

धावति (dhāvati)

  1. Devanagari script form of dhāvati

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Aryan *dʰā́wati, from Proto-Indo-Iranian *dʰā́wati, from Proto-Indo-European *dʰéw-e-ti, from *dʰew- (to run, flow). Cognate with Ancient Greek θέω (théō), Persian دویدن (davidan).

Verb

धावति • (dhā́vati) third-singular indicative (class 1, present, root धाव्)

  1. to run, flow, stream, move, glide, swim
  2. to run after (with or without पश्चात् (paścāt))
  3. to run away, flee
  4. to advance or rush against [with accusative]
Conjugation
Present: धावति (dhā́vati), धावते (dhā́vate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धावति
dhā́vati
धावतः
dhā́vataḥ
धावन्ति
dhā́vanti
धावते
dhā́vate
धावेते
dhā́vete
धावन्ते
dhā́vante
Second धावसि
dhā́vasi
धावथः
dhā́vathaḥ
धावथ
dhā́vatha
धावसे
dhā́vase
धावेथे
dhā́vethe
धावध्वे
dhā́vadhve
First धावामि
dhā́vāmi
धावावः
dhā́vāvaḥ
धावामः / धावामसि¹
dhā́vāmaḥ / dhā́vāmasi¹
धावे
dhā́ve
धावावहे
dhā́vāvahe
धावामहे
dhā́vāmahe
Imperative
Third धावतु
dhā́vatu
धावताम्
dhā́vatām
धावन्तु
dhā́vantu
धावताम्
dhā́vatām
धावेताम्
dhā́vetām
धावन्ताम्
dhā́vantām
Second धाव
dhā́va
धावतम्
dhā́vatam
धावत
dhā́vata
धावस्व
dhā́vasva
धावेथाम्
dhā́vethām
धावध्वम्
dhā́vadhvam
First धावानि
dhā́vāni
धावाव
dhā́vāva
धावाम
dhā́vāma
धावै
dhā́vai
धावावहै
dhā́vāvahai
धावामहै
dhā́vāmahai
Optative/Potential
Third धावेत्
dhā́vet
धावेताम्
dhā́vetām
धावेयुः
dhā́veyuḥ
धावेत
dhā́veta
धावेयाताम्
dhā́veyātām
धावेरन्
dhā́veran
Second धावेः
dhā́veḥ
धावेतम्
dhā́vetam
धावेत
dhā́veta
धावेथाः
dhā́vethāḥ
धावेयाथाम्
dhā́veyāthām
धावेध्वम्
dhā́vedhvam
First धावेयम्
dhā́veyam
धावेव
dhā́veva
धावेम
dhā́vema
धावेय
dhā́veya
धावेवहि
dhā́vevahi
धावेमहि
dhā́vemahi
Subjunctive
Third धावात् / धावाति
dhā́vāt / dhā́vāti
धावातः
dhā́vātaḥ
धावान्
dhā́vān
धावाते / धावातै
dhā́vāte / dhā́vātai
धावैते
dhā́vaite
धावन्त / धावान्तै
dhā́vanta / dhā́vāntai
Second धावाः / धावासि
dhā́vāḥ / dhā́vāsi
धावाथः
dhā́vāthaḥ
धावाथ
dhā́vātha
धावासे / धावासै
dhā́vāse / dhā́vāsai
धावैथे
dhā́vaithe
धावाध्वै
dhā́vādhvai
First धावानि
dhā́vāni
धावाव
dhā́vāva
धावाम
dhā́vāma
धावै
dhā́vai
धावावहै
dhā́vāvahai
धावामहै
dhā́vāmahai
Participles
धावत्
dhā́vat
धावमान
dhā́vamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अधावत् (ádhāvat), अधावत (ádhāvata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधावत्
ádhāvat
अधावताम्
ádhāvatām
अधावन्
ádhāvan
अधावत
ádhāvata
अधावेताम्
ádhāvetām
अधावन्त
ádhāvanta
Second अधावः
ádhāvaḥ
अधावतम्
ádhāvatam
अधावत
ádhāvata
अधावथाः
ádhāvathāḥ
अधावेथाम्
ádhāvethām
अधावध्वम्
ádhāvadhvam
First अधावम्
ádhāvam
अधावाव
ádhāvāva
अधावाम
ádhāvāma
अधावे
ádhāve
अधावावहि
ádhāvāvahi
अधावामहि
ádhāvāmahi
Descendants
  • Dardic:
    • Kashmiri:
      Arabic script: دَوُن (davun)
      Devanagari script: दवुन (dawun)
  • Prakrit: धावइ (dhāvaï) (see there for further descendants)
  • Pali: धावति (dhāvati)

Etymology 2

See धाव् (dhāv, to rinse). Descendants are split from the above sense ("to run") by way of *धौवति (*dhauvati), whence Middle Indo-Aryan dhō-, by influence from the past participle धौत (dhautá, rinsed). Compare Classical Persian پَالُودَن (pālūdan, cleanse).

Verb

धावति • (dhā́vati) third-singular indicative (class 1, present, root धाव्)

  1. to rinse, cleanse, wash, purify, polish, make bright
  2. (Ātmanepada) to rub one's self with, rub into one's own person
Conjugation
Present: धावति (dhā́vati), धावते (dhā́vate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third धावति
dhā́vati
धावतः
dhā́vataḥ
धावन्ति
dhā́vanti
धावते
dhā́vate
धावेते
dhā́vete
धावन्ते
dhā́vante
Second धावसि
dhā́vasi
धावथः
dhā́vathaḥ
धावथ
dhā́vatha
धावसे
dhā́vase
धावेथे
dhā́vethe
धावध्वे
dhā́vadhve
First धावामि
dhā́vāmi
धावावः
dhā́vāvaḥ
धावामः / धावामसि¹
dhā́vāmaḥ / dhā́vāmasi¹
धावे
dhā́ve
धावावहे
dhā́vāvahe
धावामहे
dhā́vāmahe
Imperative
Third धावतु
dhā́vatu
धावताम्
dhā́vatām
धावन्तु
dhā́vantu
धावताम्
dhā́vatām
धावेताम्
dhā́vetām
धावन्ताम्
dhā́vantām
Second धाव
dhā́va
धावतम्
dhā́vatam
धावत
dhā́vata
धावस्व
dhā́vasva
धावेथाम्
dhā́vethām
धावध्वम्
dhā́vadhvam
First धावानि
dhā́vāni
धावाव
dhā́vāva
धावाम
dhā́vāma
धावै
dhā́vai
धावावहै
dhā́vāvahai
धावामहै
dhā́vāmahai
Optative/Potential
Third धावेत्
dhā́vet
धावेताम्
dhā́vetām
धावेयुः
dhā́veyuḥ
धावेत
dhā́veta
धावेयाताम्
dhā́veyātām
धावेरन्
dhā́veran
Second धावेः
dhā́veḥ
धावेतम्
dhā́vetam
धावेत
dhā́veta
धावेथाः
dhā́vethāḥ
धावेयाथाम्
dhā́veyāthām
धावेध्वम्
dhā́vedhvam
First धावेयम्
dhā́veyam
धावेव
dhā́veva
धावेम
dhā́vema
धावेय
dhā́veya
धावेवहि
dhā́vevahi
धावेमहि
dhā́vemahi
Subjunctive
Third धावात् / धावाति
dhā́vāt / dhā́vāti
धावातः
dhā́vātaḥ
धावान्
dhā́vān
धावाते / धावातै
dhā́vāte / dhā́vātai
धावैते
dhā́vaite
धावन्त / धावान्तै
dhā́vanta / dhā́vāntai
Second धावाः / धावासि
dhā́vāḥ / dhā́vāsi
धावाथः
dhā́vāthaḥ
धावाथ
dhā́vātha
धावासे / धावासै
dhā́vāse / dhā́vāsai
धावैथे
dhā́vaithe
धावाध्वै
dhā́vādhvai
First धावानि
dhā́vāni
धावाव
dhā́vāva
धावाम
dhā́vāma
धावै
dhā́vai
धावावहै
dhā́vāvahai
धावामहै
dhā́vāmahai
Participles
धावत्
dhā́vat
धावमान
dhā́vamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अधावत् (ádhāvat), अधावत (ádhāvata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधावत्
ádhāvat
अधावताम्
ádhāvatām
अधावन्
ádhāvan
अधावत
ádhāvata
अधावेताम्
ádhāvetām
अधावन्त
ádhāvanta
Second अधावः
ádhāvaḥ
अधावतम्
ádhāvatam
अधावत
ádhāvata
अधावथाः
ádhāvathāḥ
अधावेथाम्
ádhāvethām
अधावध्वम्
ádhāvadhvam
First अधावम्
ádhāvam
अधावाव
ádhāvāva
अधावाम
ádhāvāma
अधावे
ádhāve
अधावावहि
ádhāvāvahi
अधावामहि
ádhāvāmahi
Descendants
  • Pali: धोवति (dhovati), धोवन n (dhovana)
  • Prakrit: धोवइ (dhovaï), धोअइ (dhoaï)
    • Prakrit: धोइअ (dhoia, past participle), धोव्वइ (dhŏvvaï, passive)
    • Central Indo-Aryan:
    • Northwestern Indo-Aryan:
    • Southern Indo-Aryan:
    • Western Indo-Aryan:
  • Dardic:

References