धृतराष्ट्र

Sanskrit

Alternative scripts

Etymology

Compound of धृत (dhṛtá, held) +‎ राष्ट्र (rāṣtrá, nation).

Pronunciation

Proper noun

धृतराष्ट्र • (dhṛtarāṣṭra) stemm

  1. (Hinduism) King of Hastinapura, husband of Gandhari, and the father of the Kauravas.
    Synonym: वैचित्रवीर्य (vaicitravīrya)

Declension

Masculine a-stem declension of धृतराष्ट्र
singular dual plural
nominative धृतराष्ट्रः (dhṛtarāṣṭraḥ) धृतराष्ट्रौ (dhṛtarāṣṭrau)
धृतराष्ट्रा¹ (dhṛtarāṣṭrā¹)
धृतराष्ट्राः (dhṛtarāṣṭrāḥ)
धृतराष्ट्रासः¹ (dhṛtarāṣṭrāsaḥ¹)
accusative धृतराष्ट्रम् (dhṛtarāṣṭram) धृतराष्ट्रौ (dhṛtarāṣṭrau)
धृतराष्ट्रा¹ (dhṛtarāṣṭrā¹)
धृतराष्ट्रान् (dhṛtarāṣṭrān)
instrumental धृतराष्ट्रेण (dhṛtarāṣṭreṇa) धृतराष्ट्राभ्याम् (dhṛtarāṣṭrābhyām) धृतराष्ट्रैः (dhṛtarāṣṭraiḥ)
धृतराष्ट्रेभिः¹ (dhṛtarāṣṭrebhiḥ¹)
dative धृतराष्ट्राय (dhṛtarāṣṭrāya) धृतराष्ट्राभ्याम् (dhṛtarāṣṭrābhyām) धृतराष्ट्रेभ्यः (dhṛtarāṣṭrebhyaḥ)
ablative धृतराष्ट्रात् (dhṛtarāṣṭrāt) धृतराष्ट्राभ्याम् (dhṛtarāṣṭrābhyām) धृतराष्ट्रेभ्यः (dhṛtarāṣṭrebhyaḥ)
genitive धृतराष्ट्रस्य (dhṛtarāṣṭrasya) धृतराष्ट्रयोः (dhṛtarāṣṭrayoḥ) धृतराष्ट्राणाम् (dhṛtarāṣṭrāṇām)
locative धृतराष्ट्रे (dhṛtarāṣṭre) धृतराष्ट्रयोः (dhṛtarāṣṭrayoḥ) धृतराष्ट्रेषु (dhṛtarāṣṭreṣu)
vocative धृतराष्ट्र (dhṛtarāṣṭra) धृतराष्ट्रौ (dhṛtarāṣṭrau)
धृतराष्ट्रा¹ (dhṛtarāṣṭrā¹)
धृतराष्ट्राः (dhṛtarāṣṭrāḥ)
धृतराष्ट्रासः¹ (dhṛtarāṣṭrāsaḥ¹)
  • ¹Vedic

References