धृषु

Sanskrit

Etymology

From Proto-Indo-Aryan *dʰr̥ṣúṣ, from Proto-Indo-Iranian *dʰr̥šúš, from Proto-Indo-European *dʰr̥-s-ús, from *dʰers (to be bold). Cognate with Ancient Greek θρᾰσύς (thrăsús), Old Prussian dirsos.

Pronunciation

Adjective

धृषु • (dhṛṣú) stem

  1. proud
  2. clever

Declension

Masculine u-stem declension of धृषु
singular dual plural
nominative धृषुः (dhṛṣúḥ) धृषू (dhṛṣū́) धृषवः (dhṛṣávaḥ)
accusative धृषुम् (dhṛṣúm) धृषू (dhṛṣū́) धृषून् (dhṛṣū́n)
instrumental धृषुणा (dhṛṣúṇā)
धृष्वा¹ (dhṛṣvā́¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभिः (dhṛṣúbhiḥ)
dative धृषवे (dhṛṣáve)
धृष्वे¹ (dhṛṣvé¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभ्यः (dhṛṣúbhyaḥ)
ablative धृषोः (dhṛṣóḥ)
धृष्वः¹ (dhṛṣváḥ¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभ्यः (dhṛṣúbhyaḥ)
genitive धृषोः (dhṛṣóḥ)
धृष्वः¹ (dhṛṣváḥ¹)
धृष्वोः (dhṛṣvóḥ) धृषूणाम् (dhṛṣūṇā́m)
locative धृषौ (dhṛṣaú) धृष्वोः (dhṛṣvóḥ) धृषुषु (dhṛṣúṣu)
vocative धृषो (dhṛ́ṣo) धृषू (dhṛ́ṣū) धृषवः (dhṛ́ṣavaḥ)
  • ¹Vedic
Feminine u-stem declension of धृषु
singular dual plural
nominative धृषुः (dhṛṣúḥ) धृषू (dhṛṣū́) धृषवः (dhṛṣávaḥ)
accusative धृषुम् (dhṛṣúm) धृषू (dhṛṣū́) धृषूः (dhṛṣū́ḥ)
instrumental धृष्वा (dhṛṣvā́) धृषुभ्याम् (dhṛṣúbhyām) धृषुभिः (dhṛṣúbhiḥ)
dative धृषवे (dhṛṣáve)
धृष्वै¹ (dhṛṣvaí¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभ्यः (dhṛṣúbhyaḥ)
ablative धृषोः (dhṛṣóḥ)
धृष्वाः¹ (dhṛṣvā́ḥ¹)
धृष्वै² (dhṛṣvaí²)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभ्यः (dhṛṣúbhyaḥ)
genitive धृषोः (dhṛṣóḥ)
धृष्वाः¹ (dhṛṣvā́ḥ¹)
धृष्वै² (dhṛṣvaí²)
धृष्वोः (dhṛṣvóḥ) धृषूणाम् (dhṛṣūṇā́m)
locative धृषौ (dhṛṣaú)
धृष्वाम्¹ (dhṛṣvā́m¹)
धृष्वोः (dhṛṣvóḥ) धृषुषु (dhṛṣúṣu)
vocative धृषो (dhṛ́ṣo) धृषू (dhṛ́ṣū) धृषवः (dhṛ́ṣavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of धृषु
singular dual plural
nominative धृषु (dhṛṣú) धृषुणी (dhṛṣúṇī) धृषूणि (dhṛṣū́ṇi)
धृषु¹ (dhṛṣú¹)
धृषू¹ (dhṛṣū́¹)
accusative धृषु (dhṛṣú) धृषुणी (dhṛṣúṇī) धृषूणि (dhṛṣū́ṇi)
धृषु¹ (dhṛṣú¹)
धृषू¹ (dhṛṣū́¹)
instrumental धृषुणा (dhṛṣúṇā)
धृष्वा¹ (dhṛṣvā́¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभिः (dhṛṣúbhiḥ)
dative धृषुणे (dhṛṣúṇe)
धृषवे (dhṛṣáve)
धृष्वे¹ (dhṛṣvé¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभ्यः (dhṛṣúbhyaḥ)
ablative धृषुणः (dhṛṣúṇaḥ)
धृषोः (dhṛṣóḥ)
धृष्वः¹ (dhṛṣváḥ¹)
धृषुभ्याम् (dhṛṣúbhyām) धृषुभ्यः (dhṛṣúbhyaḥ)
genitive धृषुणः (dhṛṣúṇaḥ)
धृषोः (dhṛṣóḥ)
धृष्वः¹ (dhṛṣváḥ¹)
धृषुणोः (dhṛṣúṇoḥ)
धृष्वोः (dhṛṣvóḥ)
धृषूणाम् (dhṛṣūṇā́m)
locative धृषुणि (dhṛṣúṇi)
धृषौ (dhṛṣaú)
धृषुणोः (dhṛṣúṇoḥ)
धृष्वोः (dhṛṣvóḥ)
धृषुषु (dhṛṣúṣu)
vocative धृषु (dhṛ́ṣu)
धृषो (dhṛ́ṣo)
धृषुणी (dhṛ́ṣuṇī) धृषूणि (dhṛ́ṣūṇi)
धृषु¹ (dhṛ́ṣu¹)
धृषू¹ (dhṛ́ṣū¹)
  • ¹Vedic