ध्वान्त

Sanskrit

Etymology

From the root ध्वन् (dhvan, to become covered or extinguished), from Proto-Indo-Iranian *dʰwanH- (to smoke, fume).

Pronunciation

Noun

ध्वान्त • (dhvāntá) stemn

  1. night, darkness

Declension

Neuter a-stem declension of ध्वान्त
singular dual plural
nominative ध्वान्तम् (dhvāntám) ध्वान्ते (dhvānté) ध्वान्तानि (dhvāntā́ni)
ध्वान्ता¹ (dhvāntā́¹)
accusative ध्वान्तम् (dhvāntám) ध्वान्ते (dhvānté) ध्वान्तानि (dhvāntā́ni)
ध्वान्ता¹ (dhvāntā́¹)
instrumental ध्वान्तेन (dhvānténa) ध्वान्ताभ्याम् (dhvāntā́bhyām) ध्वान्तैः (dhvāntaíḥ)
ध्वान्तेभिः¹ (dhvāntébhiḥ¹)
dative ध्वान्ताय (dhvāntā́ya) ध्वान्ताभ्याम् (dhvāntā́bhyām) ध्वान्तेभ्यः (dhvāntébhyaḥ)
ablative ध्वान्तात् (dhvāntā́t) ध्वान्ताभ्याम् (dhvāntā́bhyām) ध्वान्तेभ्यः (dhvāntébhyaḥ)
genitive ध्वान्तस्य (dhvāntásya) ध्वान्तयोः (dhvāntáyoḥ) ध्वान्तानाम् (dhvāntā́nām)
locative ध्वान्ते (dhvānté) ध्वान्तयोः (dhvāntáyoḥ) ध्वान्तेषु (dhvāntéṣu)
vocative ध्वान्त (dhvā́nta) ध्वान्ते (dhvā́nte) ध्वान्तानि (dhvā́ntāni)
ध्वान्ता¹ (dhvā́ntā¹)
  • ¹Vedic

Adjective

ध्वान्त • (dhvāntá)

  1. covered, veiled
  2. dark

Declension

Masculine a-stem declension of ध्वान्त
singular dual plural
nominative ध्वान्तः (dhvāntaḥ) ध्वान्तौ (dhvāntau) ध्वान्ताः (dhvāntāḥ)
accusative ध्वान्तम् (dhvāntam) ध्वान्तौ (dhvāntau) ध्वान्तान् (dhvāntān)
instrumental ध्वान्तेन (dhvāntena) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तैः (dhvāntaiḥ)
dative ध्वान्ताय (dhvāntāya) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
ablative ध्वान्तात् (dhvāntāt) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
genitive ध्वान्तस्य (dhvāntasya) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तानाम् (dhvāntānām)
locative ध्वान्ते (dhvānte) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तेषु (dhvānteṣu)
vocative ध्वान्त (dhvānta) ध्वान्तौ (dhvāntau) ध्वान्ताः (dhvāntāḥ)
Feminine ā-stem declension of ध्वान्त
singular dual plural
nominative ध्वान्ता (dhvāntā) ध्वान्ते (dhvānte) ध्वान्ताः (dhvāntāḥ)
accusative ध्वान्ताम् (dhvāntām) ध्वान्ते (dhvānte) ध्वान्ताः (dhvāntāḥ)
instrumental ध्वान्तया (dhvāntayā) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्ताभिः (dhvāntābhiḥ)
dative ध्वान्तायै (dhvāntāyai) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्ताभ्यः (dhvāntābhyaḥ)
ablative ध्वान्तायाः (dhvāntāyāḥ) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्ताभ्यः (dhvāntābhyaḥ)
genitive ध्वान्तायाः (dhvāntāyāḥ) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तानाम् (dhvāntānām)
locative ध्वान्तायाम् (dhvāntāyām) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तासु (dhvāntāsu)
vocative ध्वान्ते (dhvānte) ध्वान्ते (dhvānte) ध्वान्ताः (dhvāntāḥ)
Neuter a-stem declension of ध्वान्त
singular dual plural
nominative ध्वान्तम् (dhvāntam) ध्वान्ते (dhvānte) ध्वान्तानि (dhvāntāni)
accusative ध्वान्तम् (dhvāntam) ध्वान्ते (dhvānte) ध्वान्तानि (dhvāntāni)
instrumental ध्वान्तेन (dhvāntena) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तैः (dhvāntaiḥ)
dative ध्वान्ताय (dhvāntāya) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
ablative ध्वान्तात् (dhvāntāt) ध्वान्ताभ्याम् (dhvāntābhyām) ध्वान्तेभ्यः (dhvāntebhyaḥ)
genitive ध्वान्तस्य (dhvāntasya) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तानाम् (dhvāntānām)
locative ध्वान्ते (dhvānte) ध्वान्तयोः (dhvāntayoḥ) ध्वान्तेषु (dhvānteṣu)
vocative ध्वान्त (dhvānta) ध्वान्ते (dhvānte) ध्वान्तानि (dhvāntāni)

Derived terms

  • ध्वान्तजाल (dhvāntajāla, a cover of night, a net of darkness)
  • ध्वान्तशात्रव (dhvāntaśātrava, Oroxylum indicum, (lit. ‘enemy of darkness’))
  • ध्वान्तसंतति (dhvāntasaṃtati, dense or deep darkness)

References