नंस्यति

Sanskrit

Pronunciation

Verb

नंस्यति • (naṃsyáti) third-singular indicative (future, root नम्)

  1. future of नम् (nam)

Conjugation

Future: नंस्यति (naṃsyáti), नंस्यते (naṃsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नंस्यति
naṃsyáti
नंस्यतः
naṃsyátaḥ
नंस्यन्ति
naṃsyánti
नंस्यते
naṃsyáte
नंस्येते
naṃsyéte
नंस्यन्ते
naṃsyánte
Second नंस्यसि
naṃsyási
नंस्यथः
naṃsyáthaḥ
नंस्यथ
naṃsyátha
नंस्यसे
naṃsyáse
नंस्येथे
naṃsyéthe
नंस्यध्वे
naṃsyádhve
First नंस्यामि
naṃsyā́mi
नंस्यावः
naṃsyā́vaḥ
नंस्यामः / नंस्यामसि¹
naṃsyā́maḥ / naṃsyā́masi¹
नंस्ये
naṃsyé
नंस्यावहे
naṃsyā́vahe
नंस्यामहे
naṃsyā́mahe
Participles
नंस्यत्
naṃsyát
नंस्यमान
naṃsyámāna
Notes
  • ¹Vedic
Conditional: अनंस्यत् (ánaṃsyat), अनंस्यत (ánaṃsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनंस्यत्
ánaṃsyat
अनंस्यताम्
ánaṃsyatām
अनंस्यन्
ánaṃsyan
अनंस्यत
ánaṃsyata
अनंस्येताम्
ánaṃsyetām
अनंस्यन्त
ánaṃsyanta
Second अनंस्यः
ánaṃsyaḥ
अनंस्यतम्
ánaṃsyatam
अनंस्यत
ánaṃsyata
अनंस्यथाः
ánaṃsyathāḥ
अनंस्येथाम्
ánaṃsyethām
अनंस्यध्वम्
ánaṃsyadhvam
First अनंस्यम्
ánaṃsyam
अनंस्याव
ánaṃsyāva
अनंस्याम
ánaṃsyāma
अनंस्ये
ánaṃsye
अनंस्यावहि
ánaṃsyāvahi
अनंस्यामहि
ánaṃsyāmahi