नदीपति

Sanskrit

Alternative scripts

Etymology

Compound of नदी (nadī́, flowing water, river) and पति (páti, master).

Pronunciation

Noun

नदीपति • (nadīpatí) stemm

  1. lord of flowing waters Lit. VS.
  2. the ocean Lit. R.
  3. sea-water Lit. ŚBr.

Declension

Masculine i-stem declension of नदीपति
singular dual plural
nominative नदीपतिः (nadīpatíḥ) नदीपती (nadīpatī́) नदीपतयः (nadīpatáyaḥ)
accusative नदीपतिम् (nadīpatím) नदीपती (nadīpatī́) नदीपतीन् (nadīpatī́n)
instrumental नदीपतिना (nadīpatínā)
नदीपत्या¹ (nadīpatyā́¹)
नदीपतिभ्याम् (nadīpatíbhyām) नदीपतिभिः (nadīpatíbhiḥ)
dative नदीपतये (nadīpatáye) नदीपतिभ्याम् (nadīpatíbhyām) नदीपतिभ्यः (nadīpatíbhyaḥ)
ablative नदीपतेः (nadīpatéḥ)
नदीपत्यः¹ (nadīpatyáḥ¹)
नदीपतिभ्याम् (nadīpatíbhyām) नदीपतिभ्यः (nadīpatíbhyaḥ)
genitive नदीपतेः (nadīpatéḥ)
नदीपत्यः¹ (nadīpatyáḥ¹)
नदीपत्योः (nadīpatyóḥ) नदीपतीनाम् (nadīpatīnā́m)
locative नदीपतौ (nadīpataú)
नदीपता¹ (nadīpatā́¹)
नदीपत्योः (nadīpatyóḥ) नदीपतिषु (nadīpatíṣu)
vocative नदीपते (nádīpate) नदीपती (nádīpatī) नदीपतयः (nádīpatayaḥ)
  • ¹Vedic