ननान्दृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *nánāndā, from Proto-Indo-Iranian *nánāndā.

Pronunciation

Noun

ननान्दृ • (nánāndṛ) stemf

  1. sister-in-law (husband's sister)

Declension

Feminine ṛ-stem declension of ननान्दृ
singular dual plural
nominative ननान्दा (nánāndā) ननान्दरौ (nánāndarau)
ननान्दरा¹ (nánāndarā¹)
ननान्दरः (nánāndaraḥ)
accusative ननान्दरम् (nánāndaram) ननान्दरौ (nánāndarau)
ननान्दरा¹ (nánāndarā¹)
ननान्दॄः (nánāndṝḥ)
instrumental ननान्द्रा (nánāndrā) ननान्दृभ्याम् (nánāndṛbhyām) ननान्दृभिः (nánāndṛbhiḥ)
dative ननान्द्रे (nánāndre) ननान्दृभ्याम् (nánāndṛbhyām) ननान्दृभ्यः (nánāndṛbhyaḥ)
ablative ननान्दुः (nánānduḥ) ननान्दृभ्याम् (nánāndṛbhyām) ननान्दृभ्यः (nánāndṛbhyaḥ)
genitive ननान्दुः (nánānduḥ) ननान्द्रोः (nánāndroḥ) ननान्दॄणाम् (nánāndṝṇām)
locative ननान्दरि (nánāndari) ननान्द्रोः (nánāndroḥ) ननान्दृषु (nánāndṛṣu)
vocative ननान्दः (nánāndaḥ) ननान्दरौ (nánāndarau)
ननान्दरा¹ (nánāndarā¹)
ननान्दरः (nánāndaraḥ)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀡𑀡𑀁𑀤𑀸 (ṇaṇaṃdā)
  • Paisaci Prakrit:
  • Pali: nanandar
  • Sauraseni Prakrit: 𑀡𑀡𑀁𑀤𑀸 (ṇaṇaṃdā)
  • Bengali: ননদ (nonod)
  • Assamese: ননন্দ (nonondo)
  • Sinhalese: නෑනා (nǣnā)

References

  • न॑नान्दृ” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 260, column 1.
  • Monier Williams (1899) “ननन्दृ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 526, column 2.