नमस्कार्य

Sanskrit

Alternative scripts

Etymology

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing).

Pronunciation

Adjective

नमस्कार्य • (namaskārya)

  1. to be worshipped, venerable

Declension

Masculine a-stem declension of नमस्कार्य
singular dual plural
nominative नमस्कार्यः (namaskāryaḥ) नमस्कार्यौ (namaskāryau)
नमस्कार्या¹ (namaskāryā¹)
नमस्कार्याः (namaskāryāḥ)
नमस्कार्यासः¹ (namaskāryāsaḥ¹)
accusative नमस्कार्यम् (namaskāryam) नमस्कार्यौ (namaskāryau)
नमस्कार्या¹ (namaskāryā¹)
नमस्कार्यान् (namaskāryān)
instrumental नमस्कार्येण (namaskāryeṇa) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्यैः (namaskāryaiḥ)
नमस्कार्येभिः¹ (namaskāryebhiḥ¹)
dative नमस्कार्याय (namaskāryāya) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्येभ्यः (namaskāryebhyaḥ)
ablative नमस्कार्यात् (namaskāryāt) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्येभ्यः (namaskāryebhyaḥ)
genitive नमस्कार्यस्य (namaskāryasya) नमस्कार्ययोः (namaskāryayoḥ) नमस्कार्याणाम् (namaskāryāṇām)
locative नमस्कार्ये (namaskārye) नमस्कार्ययोः (namaskāryayoḥ) नमस्कार्येषु (namaskāryeṣu)
vocative नमस्कार्य (namaskārya) नमस्कार्यौ (namaskāryau)
नमस्कार्या¹ (namaskāryā¹)
नमस्कार्याः (namaskāryāḥ)
नमस्कार्यासः¹ (namaskāryāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of नमस्कार्या
singular dual plural
nominative नमस्कार्या (namaskāryā) नमस्कार्ये (namaskārye) नमस्कार्याः (namaskāryāḥ)
accusative नमस्कार्याम् (namaskāryām) नमस्कार्ये (namaskārye) नमस्कार्याः (namaskāryāḥ)
instrumental नमस्कार्यया (namaskāryayā)
नमस्कार्या¹ (namaskāryā¹)
नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्याभिः (namaskāryābhiḥ)
dative नमस्कार्यायै (namaskāryāyai) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्याभ्यः (namaskāryābhyaḥ)
ablative नमस्कार्यायाः (namaskāryāyāḥ)
नमस्कार्यायै² (namaskāryāyai²)
नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्याभ्यः (namaskāryābhyaḥ)
genitive नमस्कार्यायाः (namaskāryāyāḥ)
नमस्कार्यायै² (namaskāryāyai²)
नमस्कार्ययोः (namaskāryayoḥ) नमस्कार्याणाम् (namaskāryāṇām)
locative नमस्कार्यायाम् (namaskāryāyām) नमस्कार्ययोः (namaskāryayoḥ) नमस्कार्यासु (namaskāryāsu)
vocative नमस्कार्ये (namaskārye) नमस्कार्ये (namaskārye) नमस्कार्याः (namaskāryāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नमस्कार्य
singular dual plural
nominative नमस्कार्यम् (namaskāryam) नमस्कार्ये (namaskārye) नमस्कार्याणि (namaskāryāṇi)
नमस्कार्या¹ (namaskāryā¹)
accusative नमस्कार्यम् (namaskāryam) नमस्कार्ये (namaskārye) नमस्कार्याणि (namaskāryāṇi)
नमस्कार्या¹ (namaskāryā¹)
instrumental नमस्कार्येण (namaskāryeṇa) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्यैः (namaskāryaiḥ)
नमस्कार्येभिः¹ (namaskāryebhiḥ¹)
dative नमस्कार्याय (namaskāryāya) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्येभ्यः (namaskāryebhyaḥ)
ablative नमस्कार्यात् (namaskāryāt) नमस्कार्याभ्याम् (namaskāryābhyām) नमस्कार्येभ्यः (namaskāryebhyaḥ)
genitive नमस्कार्यस्य (namaskāryasya) नमस्कार्ययोः (namaskāryayoḥ) नमस्कार्याणाम् (namaskāryāṇām)
locative नमस्कार्ये (namaskārye) नमस्कार्ययोः (namaskāryayoḥ) नमस्कार्येषु (namaskāryeṣu)
vocative नमस्कार्य (namaskārya) नमस्कार्ये (namaskārye) नमस्कार्याणि (namaskāryāṇi)
नमस्कार्या¹ (namaskāryā¹)
  • ¹Vedic

References