नमस्विन्

Sanskrit

Alternative scripts

Etymology

From नमस् (námas, bow, obeisance) from Proto-Indo-European *némos (bowing).

Pronunciation

Adjective

नमस्विन् • (namasvín)

  1. worshipping, reverential

Declension

Masculine in-stem declension of नमस्विन्
singular dual plural
nominative नमस्वी (namasvī́) नमस्विनौ (namasvínau)
नमस्विना¹ (namasvínā¹)
नमस्विनः (namasvínaḥ)
accusative नमस्विनम् (namasvínam) नमस्विनौ (namasvínau)
नमस्विना¹ (namasvínā¹)
नमस्विनः (namasvínaḥ)
instrumental नमस्विना (namasvínā) नमस्विभ्याम् (namasvíbhyām) नमस्विभिः (namasvíbhiḥ)
dative नमस्विने (namasvíne) नमस्विभ्याम् (namasvíbhyām) नमस्विभ्यः (namasvíbhyaḥ)
ablative नमस्विनः (namasvínaḥ) नमस्विभ्याम् (namasvíbhyām) नमस्विभ्यः (namasvíbhyaḥ)
genitive नमस्विनः (namasvínaḥ) नमस्विनोः (namasvínoḥ) नमस्विनाम् (namasvínām)
locative नमस्विनि (namasvíni) नमस्विनोः (namasvínoḥ) नमस्विषु (namasvíṣu)
vocative नमस्विन् (námasvin) नमस्विनौ (námasvinau)
नमस्विना¹ (námasvinā¹)
नमस्विनः (námasvinaḥ)
  • ¹Vedic
Feminine ī-stem declension of नमस्विनी
singular dual plural
nominative नमस्विनी (namasvinī́) नमस्विन्यौ (namasvinyaù)
नमस्विनी¹ (namasvinī́¹)
नमस्विन्यः (namasvinyàḥ)
नमस्विनीः¹ (namasvinī́ḥ¹)
accusative नमस्विनीम् (namasvinī́m) नमस्विन्यौ (namasvinyaù)
नमस्विनी¹ (namasvinī́¹)
नमस्विनीः (namasvinī́ḥ)
instrumental नमस्विन्या (namasvinyā́) नमस्विनीभ्याम् (namasvinī́bhyām) नमस्विनीभिः (namasvinī́bhiḥ)
dative नमस्विन्यै (namasvinyaí) नमस्विनीभ्याम् (namasvinī́bhyām) नमस्विनीभ्यः (namasvinī́bhyaḥ)
ablative नमस्विन्याः (namasvinyā́ḥ)
नमस्विन्यै² (namasvinyaí²)
नमस्विनीभ्याम् (namasvinī́bhyām) नमस्विनीभ्यः (namasvinī́bhyaḥ)
genitive नमस्विन्याः (namasvinyā́ḥ)
नमस्विन्यै² (namasvinyaí²)
नमस्विन्योः (namasvinyóḥ) नमस्विनीनाम् (namasvinī́nām)
locative नमस्विन्याम् (namasvinyā́m) नमस्विन्योः (namasvinyóḥ) नमस्विनीषु (namasvinī́ṣu)
vocative नमस्विनि (námasvini) नमस्विन्यौ (námasvinyau)
नमस्विनी¹ (námasvinī¹)
नमस्विन्यः (námasvinyaḥ)
नमस्विनीः¹ (námasvinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of नमस्विन्
singular dual plural
nominative नमस्वि (namasví) नमस्विनी (namasvínī) नमस्वीनि (namasvī́ni)
accusative नमस्वि (namasví) नमस्विनी (namasvínī) नमस्वीनि (namasvī́ni)
instrumental नमस्विना (namasvínā) नमस्विभ्याम् (namasvíbhyām) नमस्विभिः (namasvíbhiḥ)
dative नमस्विने (namasvíne) नमस्विभ्याम् (namasvíbhyām) नमस्विभ्यः (namasvíbhyaḥ)
ablative नमस्विनः (namasvínaḥ) नमस्विभ्याम् (namasvíbhyām) नमस्विभ्यः (namasvíbhyaḥ)
genitive नमस्विनः (namasvínaḥ) नमस्विनोः (namasvínoḥ) नमस्विनाम् (namasvínām)
locative नमस्विनि (namasvíni) नमस्विनोः (namasvínoḥ) नमस्विषु (namasvíṣu)
vocative नमस्वि (námasvi)
नमस्विन् (námasvin)
नमस्विनी (námasvinī) नमस्वीनि (námasvīni)

References