नमिष्यति

Sanskrit

Pronunciation

Verb

नमिष्यति • (namiṣyáti) third-singular indicative (future, root नम्)

  1. future of नम् (nam)

Conjugation

Future: नमिष्यति (namiṣyáti), नमिष्यते (namiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third नमिष्यति
namiṣyáti
नमिष्यतः
namiṣyátaḥ
नमिष्यन्ति
namiṣyánti
नमिष्यते
namiṣyáte
नमिष्येते
namiṣyéte
नमिष्यन्ते
namiṣyánte
Second नमिष्यसि
namiṣyási
नमिष्यथः
namiṣyáthaḥ
नमिष्यथ
namiṣyátha
नमिष्यसे
namiṣyáse
नमिष्येथे
namiṣyéthe
नमिष्यध्वे
namiṣyádhve
First नमिष्यामि
namiṣyā́mi
नमिष्यावः
namiṣyā́vaḥ
नमिष्यामः / नमिष्यामसि¹
namiṣyā́maḥ / namiṣyā́masi¹
नमिष्ये
namiṣyé
नमिष्यावहे
namiṣyā́vahe
नमिष्यामहे
namiṣyā́mahe
Participles
नमिष्यत्
namiṣyát
नमिष्यमाण
namiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अनमिष्यत् (ánamiṣyat), अनमिष्यत (ánamiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अनमिष्यत्
ánamiṣyat
अनमिष्यताम्
ánamiṣyatām
अनमिष्यन्
ánamiṣyan
अनमिष्यत
ánamiṣyata
अनमिष्येताम्
ánamiṣyetām
अनमिष्यन्त
ánamiṣyanta
Second अनमिष्यः
ánamiṣyaḥ
अनमिष्यतम्
ánamiṣyatam
अनमिष्यत
ánamiṣyata
अनमिष्यथाः
ánamiṣyathāḥ
अनमिष्येथाम्
ánamiṣyethām
अनमिष्यध्वम्
ánamiṣyadhvam
First अनमिष्यम्
ánamiṣyam
अनमिष्याव
ánamiṣyāva
अनमिष्याम
ánamiṣyāma
अनमिष्ये
ánamiṣye
अनमिष्यावहि
ánamiṣyāvahi
अनमिष्यामहि
ánamiṣyāmahi