नाट्य

Sanskrit

Alternative forms

Etymology

From नाट (nāṭa, dancing, acting), from नट (naṭa, to dance, act), a corruption of नृत् (nṛt).

Pronunciation

Noun

नाट्य • (nāṭya) stemn

  1. dance

Declension

Neuter a-stem declension of नाट्य
singular dual plural
nominative नाट्यम् (nāṭyam) नाट्ये (nāṭye) नाट्यानि (nāṭyāni)
नाट्या¹ (nāṭyā¹)
accusative नाट्यम् (nāṭyam) नाट्ये (nāṭye) नाट्यानि (nāṭyāni)
नाट्या¹ (nāṭyā¹)
instrumental नाट्येन (nāṭyena) नाट्याभ्याम् (nāṭyābhyām) नाट्यैः (nāṭyaiḥ)
नाट्येभिः¹ (nāṭyebhiḥ¹)
dative नाट्याय (nāṭyāya) नाट्याभ्याम् (nāṭyābhyām) नाट्येभ्यः (nāṭyebhyaḥ)
ablative नाट्यात् (nāṭyāt) नाट्याभ्याम् (nāṭyābhyām) नाट्येभ्यः (nāṭyebhyaḥ)
genitive नाट्यस्य (nāṭyasya) नाट्ययोः (nāṭyayoḥ) नाट्यानाम् (nāṭyānām)
locative नाट्ये (nāṭye) नाट्ययोः (nāṭyayoḥ) नाट्येषु (nāṭyeṣu)
vocative नाट्य (nāṭya) नाट्ये (nāṭye) नाट्यानि (nāṭyāni)
नाट्या¹ (nāṭyā¹)
  • ¹Vedic

Descendants

  • Pali: nacca
  • Tamil: நாட்டியம் (nāṭṭiyam)

Further reading

  • Hellwig, Oliver (2010–2025) “nāṭya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.