नादेय

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of नदी (nadī́, river) with a -य (-ya) extension

Pronunciation

Adjective

नादेय • (nādeyá) stem

  1. coming from or, belonging to a river
  2. aquatic

Declension

Masculine a-stem declension of नादेय
singular dual plural
nominative नादेयः (nādeyáḥ) नादेयौ (nādeyaú)
नादेया¹ (nādeyā́¹)
नादेयाः (nādeyā́ḥ)
नादेयासः¹ (nādeyā́saḥ¹)
accusative नादेयम् (nādeyám) नादेयौ (nādeyaú)
नादेया¹ (nādeyā́¹)
नादेयान् (nādeyā́n)
instrumental नादेयेन (nādeyéna) नादेयाभ्याम् (nādeyā́bhyām) नादेयैः (nādeyaíḥ)
नादेयेभिः¹ (nādeyébhiḥ¹)
dative नादेयाय (nādeyā́ya) नादेयाभ्याम् (nādeyā́bhyām) नादेयेभ्यः (nādeyébhyaḥ)
ablative नादेयात् (nādeyā́t) नादेयाभ्याम् (nādeyā́bhyām) नादेयेभ्यः (nādeyébhyaḥ)
genitive नादेयस्य (nādeyásya) नादेययोः (nādeyáyoḥ) नादेयानाम् (nādeyā́nām)
locative नादेये (nādeyé) नादेययोः (nādeyáyoḥ) नादेयेषु (nādeyéṣu)
vocative नादेय (nā́deya) नादेयौ (nā́deyau)
नादेया¹ (nā́deyā¹)
नादेयाः (nā́deyāḥ)
नादेयासः¹ (nā́deyāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of नादेयी
singular dual plural
nominative नादेयी (nādeyī́) नादेय्यौ (nādeyyaù)
नादेयी¹ (nādeyī́¹)
नादेय्यः (nādeyyàḥ)
नादेयीः¹ (nādeyī́ḥ¹)
accusative नादेयीम् (nādeyī́m) नादेय्यौ (nādeyyaù)
नादेयी¹ (nādeyī́¹)
नादेयीः (nādeyī́ḥ)
instrumental नादेय्या (nādeyyā́) नादेयीभ्याम् (nādeyī́bhyām) नादेयीभिः (nādeyī́bhiḥ)
dative नादेय्यै (nādeyyaí) नादेयीभ्याम् (nādeyī́bhyām) नादेयीभ्यः (nādeyī́bhyaḥ)
ablative नादेय्याः (nādeyyā́ḥ)
नादेय्यै² (nādeyyaí²)
नादेयीभ्याम् (nādeyī́bhyām) नादेयीभ्यः (nādeyī́bhyaḥ)
genitive नादेय्याः (nādeyyā́ḥ)
नादेय्यै² (nādeyyaí²)
नादेय्योः (nādeyyóḥ) नादेयीनाम् (nādeyī́nām)
locative नादेय्याम् (nādeyyā́m) नादेय्योः (nādeyyóḥ) नादेयीषु (nādeyī́ṣu)
vocative नादेयि (nā́deyi) नादेय्यौ (nā́deyyau)
नादेयी¹ (nā́deyī¹)
नादेय्यः (nā́deyyaḥ)
नादेयीः¹ (nā́deyīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नादेय
singular dual plural
nominative नादेयम् (nādeyám) नादेये (nādeyé) नादेयानि (nādeyā́ni)
नादेया¹ (nādeyā́¹)
accusative नादेयम् (nādeyám) नादेये (nādeyé) नादेयानि (nādeyā́ni)
नादेया¹ (nādeyā́¹)
instrumental नादेयेन (nādeyéna) नादेयाभ्याम् (nādeyā́bhyām) नादेयैः (nādeyaíḥ)
नादेयेभिः¹ (nādeyébhiḥ¹)
dative नादेयाय (nādeyā́ya) नादेयाभ्याम् (nādeyā́bhyām) नादेयेभ्यः (nādeyébhyaḥ)
ablative नादेयात् (nādeyā́t) नादेयाभ्याम् (nādeyā́bhyām) नादेयेभ्यः (nādeyébhyaḥ)
genitive नादेयस्य (nādeyásya) नादेययोः (nādeyáyoḥ) नादेयानाम् (nādeyā́nām)
locative नादेये (nādeyé) नादेययोः (nādeyáyoḥ) नादेयेषु (nādeyéṣu)
vocative नादेय (nā́deya) नादेये (nā́deye) नादेयानि (nā́deyāni)
नादेया¹ (nā́deyā¹)
  • ¹Vedic

References