नाशन

Sanskrit

Alternative forms

Etymology

Vṛddhi derivative of नशन (naśana)

Pronunciation

Noun

नाशन • (nāśana) stemn

  1. destruction, removal
  2. causing to be lost or perish

Declension

Neuter a-stem declension of नाशन
singular dual plural
nominative नाशनम् (nāśanam) नाशने (nāśane) नाशनानि (nāśanāni)
नाशना¹ (nāśanā¹)
accusative नाशनम् (nāśanam) नाशने (nāśane) नाशनानि (nāśanāni)
नाशना¹ (nāśanā¹)
instrumental नाशनेन (nāśanena) नाशनाभ्याम् (nāśanābhyām) नाशनैः (nāśanaiḥ)
नाशनेभिः¹ (nāśanebhiḥ¹)
dative नाशनाय (nāśanāya) नाशनाभ्याम् (nāśanābhyām) नाशनेभ्यः (nāśanebhyaḥ)
ablative नाशनात् (nāśanāt) नाशनाभ्याम् (nāśanābhyām) नाशनेभ्यः (nāśanebhyaḥ)
genitive नाशनस्य (nāśanasya) नाशनयोः (nāśanayoḥ) नाशनानाम् (nāśanānām)
locative नाशने (nāśane) नाशनयोः (nāśanayoḥ) नाशनेषु (nāśaneṣu)
vocative नाशन (nāśana) नाशने (nāśane) नाशनानि (nāśanāni)
नाशना¹ (nāśanā¹)
  • ¹Vedic

Descendants

  • Telugu: నాశనము (nāśanamu) (learned)