निघण्टु

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

निघण्टु • (nighaṇṭu) stemm

  1. glossary
  2. nighantu
  3. name of several works
  4. name of the Vedic glossary explained by यास्क (Yāska) in his निरुक्त (nirukta)

Declension

Masculine u-stem declension of निघण्टु
singular dual plural
nominative निघण्टुः (nighaṇṭuḥ) निघण्टू (nighaṇṭū) निघण्टवः (nighaṇṭavaḥ)
accusative निघण्टुम् (nighaṇṭum) निघण्टू (nighaṇṭū) निघण्टून् (nighaṇṭūn)
instrumental निघण्टुना (nighaṇṭunā) निघण्टुभ्याम् (nighaṇṭubhyām) निघण्टुभिः (nighaṇṭubhiḥ)
dative निघण्टवे (nighaṇṭave) निघण्टुभ्याम् (nighaṇṭubhyām) निघण्टुभ्यः (nighaṇṭubhyaḥ)
ablative निघण्टोः (nighaṇṭoḥ) निघण्टुभ्याम् (nighaṇṭubhyām) निघण्टुभ्यः (nighaṇṭubhyaḥ)
genitive निघण्टोः (nighaṇṭoḥ) निघण्ट्वोः (nighaṇṭvoḥ) निघण्टूनाम् (nighaṇṭūnām)
locative निघण्टौ (nighaṇṭau) निघण्ट्वोः (nighaṇṭvoḥ) निघण्टुषु (nighaṇṭuṣu)
vocative निघण्टो (nighaṇṭo) निघण्टू (nighaṇṭū) निघण्टवः (nighaṇṭavaḥ)

Descendants