निद्

Sanskrit

Etymology

From Proto-Indo-European *h₃níds.

Pronunciation

Noun

निद् • (níd) stemf

  1. mocking, ridiculing, derision, contempt

Declension

Feminine root-stem declension of निद्
singular dual plural
nominative नित् (nít) निदौ (nídau)
निदा¹ (nídā¹)
निदः (nídaḥ)
accusative निदम् (nídam) निदौ (nídau)
निदा¹ (nídā¹)
निदः (nidáḥ)
instrumental निदा (nidā́) निद्भ्याम् (nidbhyā́m) निद्भिः (nidbhíḥ)
dative निदे (nidé) निद्भ्याम् (nidbhyā́m) निद्भ्यः (nidbhyáḥ)
ablative निदः (nidáḥ) निद्भ्याम् (nidbhyā́m) निद्भ्यः (nidbhyáḥ)
genitive निदः (nidáḥ) निदोः (nidóḥ) निदाम् (nidā́m)
locative निदि (nidí) निदोः (nidóḥ) नित्सु (nitsú)
vocative नित् (nít) निदौ (nídau)
निदा¹ (nídā¹)
निदः (nídaḥ)
  • ¹Vedic

References