निन्दित

Hindi

Pronunciation

  • (Delhi) IPA(key): /nɪn.d̪ɪt̪/, [nɪ̃n̪.d̪ɪt̪]

Adjective

निन्दित • (nindit) (indeclinable)

  1. alternative spelling of निंदित (nindit)

Sanskrit

Alternative scripts

Etymology

From the root निन्द् (nind, to blame, censor, abuse, criticise, find faults) +‎ -इत (-ita).

Pronunciation

Participle

निन्दित • (ninditá)

  1. past participle of निन्दति (níndati)

Adjective

निन्दित • (ninditá) stem

  1. blamed, censured, criticised, reproached, abused, defamed, low, despised, prohibited, forbidden

Declension

Masculine a-stem declension of निन्दित
singular dual plural
nominative निन्दितः (ninditáḥ) निन्दितौ (ninditaú)
निन्दिता¹ (ninditā́¹)
निन्दिताः (ninditā́ḥ)
निन्दितासः¹ (ninditā́saḥ¹)
accusative निन्दितम् (ninditám) निन्दितौ (ninditaú)
निन्दिता¹ (ninditā́¹)
निन्दितान् (ninditā́n)
instrumental निन्दितेन (ninditéna) निन्दिताभ्याम् (ninditā́bhyām) निन्दितैः (ninditaíḥ)
निन्दितेभिः¹ (ninditébhiḥ¹)
dative निन्दिताय (ninditā́ya) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
ablative निन्दितात् (ninditā́t) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
genitive निन्दितस्य (ninditásya) निन्दितयोः (ninditáyoḥ) निन्दितानाम् (ninditā́nām)
locative निन्दिते (nindité) निन्दितयोः (ninditáyoḥ) निन्दितेषु (ninditéṣu)
vocative निन्दित (níndita) निन्दितौ (nínditau)
निन्दिता¹ (nínditā¹)
निन्दिताः (nínditāḥ)
निन्दितासः¹ (nínditāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निन्दिता
singular dual plural
nominative निन्दिता (ninditā́) निन्दिते (nindité) निन्दिताः (ninditā́ḥ)
accusative निन्दिताम् (ninditā́m) निन्दिते (nindité) निन्दिताः (ninditā́ḥ)
instrumental निन्दितया (ninditáyā)
निन्दिता¹ (ninditā́¹)
निन्दिताभ्याम् (ninditā́bhyām) निन्दिताभिः (ninditā́bhiḥ)
dative निन्दितायै (ninditā́yai) निन्दिताभ्याम् (ninditā́bhyām) निन्दिताभ्यः (ninditā́bhyaḥ)
ablative निन्दितायाः (ninditā́yāḥ)
निन्दितायै² (ninditā́yai²)
निन्दिताभ्याम् (ninditā́bhyām) निन्दिताभ्यः (ninditā́bhyaḥ)
genitive निन्दितायाः (ninditā́yāḥ)
निन्दितायै² (ninditā́yai²)
निन्दितयोः (ninditáyoḥ) निन्दितानाम् (ninditā́nām)
locative निन्दितायाम् (ninditā́yām) निन्दितयोः (ninditáyoḥ) निन्दितासु (ninditā́su)
vocative निन्दिते (níndite) निन्दिते (níndite) निन्दिताः (nínditāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निन्दित
singular dual plural
nominative निन्दितम् (ninditám) निन्दिते (nindité) निन्दितानि (ninditā́ni)
निन्दिता¹ (ninditā́¹)
accusative निन्दितम् (ninditám) निन्दिते (nindité) निन्दितानि (ninditā́ni)
निन्दिता¹ (ninditā́¹)
instrumental निन्दितेन (ninditéna) निन्दिताभ्याम् (ninditā́bhyām) निन्दितैः (ninditaíḥ)
निन्दितेभिः¹ (ninditébhiḥ¹)
dative निन्दिताय (ninditā́ya) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
ablative निन्दितात् (ninditā́t) निन्दिताभ्याम् (ninditā́bhyām) निन्दितेभ्यः (ninditébhyaḥ)
genitive निन्दितस्य (ninditásya) निन्दितयोः (ninditáyoḥ) निन्दितानाम् (ninditā́nām)
locative निन्दिते (nindité) निन्दितयोः (ninditáyoḥ) निन्दितेषु (ninditéṣu)
vocative निन्दित (níndita) निन्दिते (níndite) निन्दितानि (nínditāni)
निन्दिता¹ (nínditā¹)
  • ¹Vedic

Descendants

  • Gandhari: 𐨣𐨁𐨎𐨡𐨁𐨡 (niṃdida)
  • Pali: nindita
  • Prakrit: णिन्दिअ (ṇindia), णिन्दिय (ṇindiya)
  • Hindi: निन्दित (nindit) (learned)

Further reading