निन्द्य

Sanskrit

Alternative scripts

Etymology

From the root निन्द् (nind) +‎ -य (-ya).

Pronunciation

Adjective

निन्द्य • (nindya) stem

  1. blameworthy, contemptible; infamous, disgraceful; forbidden

Declension

Masculine a-stem declension of निन्द्य
singular dual plural
nominative निन्द्यः (nindyaḥ) निन्द्यौ (nindyau)
निन्द्या¹ (nindyā¹)
निन्द्याः (nindyāḥ)
निन्द्यासः¹ (nindyāsaḥ¹)
accusative निन्द्यम् (nindyam) निन्द्यौ (nindyau)
निन्द्या¹ (nindyā¹)
निन्द्यान् (nindyān)
instrumental निन्द्येन (nindyena) निन्द्याभ्याम् (nindyābhyām) निन्द्यैः (nindyaiḥ)
निन्द्येभिः¹ (nindyebhiḥ¹)
dative निन्द्याय (nindyāya) निन्द्याभ्याम् (nindyābhyām) निन्द्येभ्यः (nindyebhyaḥ)
ablative निन्द्यात् (nindyāt) निन्द्याभ्याम् (nindyābhyām) निन्द्येभ्यः (nindyebhyaḥ)
genitive निन्द्यस्य (nindyasya) निन्द्ययोः (nindyayoḥ) निन्द्यानाम् (nindyānām)
locative निन्द्ये (nindye) निन्द्ययोः (nindyayoḥ) निन्द्येषु (nindyeṣu)
vocative निन्द्य (nindya) निन्द्यौ (nindyau)
निन्द्या¹ (nindyā¹)
निन्द्याः (nindyāḥ)
निन्द्यासः¹ (nindyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निन्द्या
singular dual plural
nominative निन्द्या (nindyā) निन्द्ये (nindye) निन्द्याः (nindyāḥ)
accusative निन्द्याम् (nindyām) निन्द्ये (nindye) निन्द्याः (nindyāḥ)
instrumental निन्द्यया (nindyayā)
निन्द्या¹ (nindyā¹)
निन्द्याभ्याम् (nindyābhyām) निन्द्याभिः (nindyābhiḥ)
dative निन्द्यायै (nindyāyai) निन्द्याभ्याम् (nindyābhyām) निन्द्याभ्यः (nindyābhyaḥ)
ablative निन्द्यायाः (nindyāyāḥ)
निन्द्यायै² (nindyāyai²)
निन्द्याभ्याम् (nindyābhyām) निन्द्याभ्यः (nindyābhyaḥ)
genitive निन्द्यायाः (nindyāyāḥ)
निन्द्यायै² (nindyāyai²)
निन्द्ययोः (nindyayoḥ) निन्द्यानाम् (nindyānām)
locative निन्द्यायाम् (nindyāyām) निन्द्ययोः (nindyayoḥ) निन्द्यासु (nindyāsu)
vocative निन्द्ये (nindye) निन्द्ये (nindye) निन्द्याः (nindyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निन्द्य
singular dual plural
nominative निन्द्यम् (nindyam) निन्द्ये (nindye) निन्द्यानि (nindyāni)
निन्द्या¹ (nindyā¹)
accusative निन्द्यम् (nindyam) निन्द्ये (nindye) निन्द्यानि (nindyāni)
निन्द्या¹ (nindyā¹)
instrumental निन्द्येन (nindyena) निन्द्याभ्याम् (nindyābhyām) निन्द्यैः (nindyaiḥ)
निन्द्येभिः¹ (nindyebhiḥ¹)
dative निन्द्याय (nindyāya) निन्द्याभ्याम् (nindyābhyām) निन्द्येभ्यः (nindyebhyaḥ)
ablative निन्द्यात् (nindyāt) निन्द्याभ्याम् (nindyābhyām) निन्द्येभ्यः (nindyebhyaḥ)
genitive निन्द्यस्य (nindyasya) निन्द्ययोः (nindyayoḥ) निन्द्यानाम् (nindyānām)
locative निन्द्ये (nindye) निन्द्ययोः (nindyayoḥ) निन्द्येषु (nindyeṣu)
vocative निन्द्य (nindya) निन्द्ये (nindye) निन्द्यानि (nindyāni)
निन्द्या¹ (nindyā¹)
  • ¹Vedic