निरन्तर

Sanskrit

Etymology

From निर्- (nir-) +‎ अन्तर (antara).

Pronunciation

Adjective

निरन्तर • (nirántara) stem

  1. dense, full
  2. close
  3. perpetual, uninterrupted, constant

Declension

Masculine a-stem declension of निरन्तर
singular dual plural
nominative निरन्तरः (nirántaraḥ) निरन्तरौ (nirántarau)
निरन्तरा¹ (nirántarā¹)
निरन्तराः (nirántarāḥ)
निरन्तरासः¹ (nirántarāsaḥ¹)
accusative निरन्तरम् (nirántaram) निरन्तरौ (nirántarau)
निरन्तरा¹ (nirántarā¹)
निरन्तरान् (nirántarān)
instrumental निरन्तरेण (nirántareṇa) निरन्तराभ्याम् (nirántarābhyām) निरन्तरैः (nirántaraiḥ)
निरन्तरेभिः¹ (nirántarebhiḥ¹)
dative निरन्तराय (nirántarāya) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
ablative निरन्तरात् (nirántarāt) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
genitive निरन्तरस्य (nirántarasya) निरन्तरयोः (nirántarayoḥ) निरन्तराणाम् (nirántarāṇām)
locative निरन्तरे (nirántare) निरन्तरयोः (nirántarayoḥ) निरन्तरेषु (nirántareṣu)
vocative निरन्तर (nírantara) निरन्तरौ (nírantarau)
निरन्तरा¹ (nírantarā¹)
निरन्तराः (nírantarāḥ)
निरन्तरासः¹ (nírantarāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निरन्तरा
singular dual plural
nominative निरन्तरा (nirántarā) निरन्तरे (nirántare) निरन्तराः (nirántarāḥ)
accusative निरन्तराम् (nirántarām) निरन्तरे (nirántare) निरन्तराः (nirántarāḥ)
instrumental निरन्तरया (nirántarayā)
निरन्तरा¹ (nirántarā¹)
निरन्तराभ्याम् (nirántarābhyām) निरन्तराभिः (nirántarābhiḥ)
dative निरन्तरायै (nirántarāyai) निरन्तराभ्याम् (nirántarābhyām) निरन्तराभ्यः (nirántarābhyaḥ)
ablative निरन्तरायाः (nirántarāyāḥ)
निरन्तरायै² (nirántarāyai²)
निरन्तराभ्याम् (nirántarābhyām) निरन्तराभ्यः (nirántarābhyaḥ)
genitive निरन्तरायाः (nirántarāyāḥ)
निरन्तरायै² (nirántarāyai²)
निरन्तरयोः (nirántarayoḥ) निरन्तराणाम् (nirántarāṇām)
locative निरन्तरायाम् (nirántarāyām) निरन्तरयोः (nirántarayoḥ) निरन्तरासु (nirántarāsu)
vocative निरन्तरे (nírantare) निरन्तरे (nírantare) निरन्तराः (nírantarāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरन्तर
singular dual plural
nominative निरन्तरम् (nirántaram) निरन्तरे (nirántare) निरन्तराणि (nirántarāṇi)
निरन्तरा¹ (nirántarā¹)
accusative निरन्तरम् (nirántaram) निरन्तरे (nirántare) निरन्तराणि (nirántarāṇi)
निरन्तरा¹ (nirántarā¹)
instrumental निरन्तरेण (nirántareṇa) निरन्तराभ्याम् (nirántarābhyām) निरन्तरैः (nirántaraiḥ)
निरन्तरेभिः¹ (nirántarebhiḥ¹)
dative निरन्तराय (nirántarāya) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
ablative निरन्तरात् (nirántarāt) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
genitive निरन्तरस्य (nirántarasya) निरन्तरयोः (nirántarayoḥ) निरन्तराणाम् (nirántarāṇām)
locative निरन्तरे (nirántare) निरन्तरयोः (nirántarayoḥ) निरन्तरेषु (nirántareṣu)
vocative निरन्तर (nírantara) निरन्तरे (nírantare) निरन्तराणि (nírantarāṇi)
निरन्तरा¹ (nírantarā¹)
  • ¹Vedic

Derived terms

  • निरन्तरम् (nirantaram, continuously, eternally)
  • निरन्तरम् (nirantaram, tightly, firmly)
  • निरन्तराल (nirantarāla, close, narrow)

Descendants

References