निरीक्षण

Hindi

Etymology

Borrowed from Sanskrit निरीक्षण (nirīkṣaṇa).

Pronunciation

  • (Delhi) IPA(key): /nɪ.ɾiːk.ʂəɳ/, [nɪ.ɾiːk.ʃɐ̃ɳ]

Noun

निरीक्षण • (nirīkṣaṇm

  1. inspection
    हम इस भोजनालय का निरीक्षण करने आए हैं।
    ham is bhojnālay kā nirīkṣaṇ karne āe ha͠i.
    We are here to inspect this restaurant.

Declension

Declension of निरीक्षण (masc cons-stem)
singular plural
direct निरीक्षण
nirīkṣaṇ
निरीक्षण
nirīkṣaṇ
oblique निरीक्षण
nirīkṣaṇ
निरीक्षणों
nirīkṣaṇõ
vocative निरीक्षण
nirīkṣaṇ
निरीक्षणो
nirīkṣaṇo

Derived terms

  • निरीक्षण करना (nirīkṣaṇ karnā)

References

Sanskrit

Alternative scripts

Etymology

From निस् (nis) +‎ ईक्ष् (īkṣ).

Pronunciation

Adjective

निरीक्षण • (nirīkṣaṇa) stem

  1. looking at, regarding

Declension

Masculine a-stem declension of निरीक्षण
singular dual plural
nominative निरीक्षणः (nirīkṣaṇaḥ) निरीक्षणौ (nirīkṣaṇau) निरीक्षणाः (nirīkṣaṇāḥ)
accusative निरीक्षणम् (nirīkṣaṇam) निरीक्षणौ (nirīkṣaṇau) निरीक्षणान् (nirīkṣaṇān)
instrumental निरीक्षणेन (nirīkṣaṇena) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणैः (nirīkṣaṇaiḥ)
dative निरीक्षणाय (nirīkṣaṇāya) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
ablative निरीक्षणात् (nirīkṣaṇāt) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
genitive निरीक्षणस्य (nirīkṣaṇasya) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
locative निरीक्षणे (nirīkṣaṇe) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणेषु (nirīkṣaṇeṣu)
vocative निरीक्षण (nirīkṣaṇa) निरीक्षणौ (nirīkṣaṇau) निरीक्षणाः (nirīkṣaṇāḥ)
Feminine ā-stem declension of निरीक्षण
singular dual plural
nominative निरीक्षणा (nirīkṣaṇā) निरीक्षणे (nirīkṣaṇe) निरीक्षणाः (nirīkṣaṇāḥ)
accusative निरीक्षणाम् (nirīkṣaṇām) निरीक्षणे (nirīkṣaṇe) निरीक्षणाः (nirīkṣaṇāḥ)
instrumental निरीक्षणया (nirīkṣaṇayā) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणाभिः (nirīkṣaṇābhiḥ)
dative निरीक्षणायै (nirīkṣaṇāyai) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणाभ्यः (nirīkṣaṇābhyaḥ)
ablative निरीक्षणायाः (nirīkṣaṇāyāḥ) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणाभ्यः (nirīkṣaṇābhyaḥ)
genitive निरीक्षणायाः (nirīkṣaṇāyāḥ) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
locative निरीक्षणायाम् (nirīkṣaṇāyām) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणासु (nirīkṣaṇāsu)
vocative निरीक्षणे (nirīkṣaṇe) निरीक्षणे (nirīkṣaṇe) निरीक्षणाः (nirīkṣaṇāḥ)
Neuter a-stem declension of निरीक्षण
singular dual plural
nominative निरीक्षणम् (nirīkṣaṇam) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
accusative निरीक्षणम् (nirīkṣaṇam) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
instrumental निरीक्षणेन (nirīkṣaṇena) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणैः (nirīkṣaṇaiḥ)
dative निरीक्षणाय (nirīkṣaṇāya) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
ablative निरीक्षणात् (nirīkṣaṇāt) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
genitive निरीक्षणस्य (nirīkṣaṇasya) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
locative निरीक्षणे (nirīkṣaṇe) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणेषु (nirīkṣaṇeṣu)
vocative निरीक्षण (nirīkṣaṇa) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)

Noun

निरीक्षण • (nirīkṣaṇa) stemn

  1. look, looking at, observing
  2. sight, view
  3. the aspect of the planets

Declension

Neuter a-stem declension of निरीक्षण
singular dual plural
nominative निरीक्षणम् (nirīkṣaṇam) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
निरीक्षणा¹ (nirīkṣaṇā¹)
accusative निरीक्षणम् (nirīkṣaṇam) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
निरीक्षणा¹ (nirīkṣaṇā¹)
instrumental निरीक्षणेन (nirīkṣaṇena) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणैः (nirīkṣaṇaiḥ)
निरीक्षणेभिः¹ (nirīkṣaṇebhiḥ¹)
dative निरीक्षणाय (nirīkṣaṇāya) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
ablative निरीक्षणात् (nirīkṣaṇāt) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
genitive निरीक्षणस्य (nirīkṣaṇasya) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
locative निरीक्षणे (nirīkṣaṇe) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणेषु (nirīkṣaṇeṣu)
vocative निरीक्षण (nirīkṣaṇa) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
निरीक्षणा¹ (nirīkṣaṇā¹)
  • ¹Vedic

References