निर्बुद्धि

Sanskrit

Alternative scripts

Etymology

Compound of निर्- (nir-, out) +‎ बुद्धि (búddhi, intelligence)

Pronunciation

Noun

निर्बुद्धि • (nirbúddhi) stemm

  1. idiot, fool

Declension

Masculine i-stem declension of निर्बुद्धि
singular dual plural
nominative निर्बुद्धिः (nirbúddhiḥ) निर्बुद्धी (nirbúddhī) निर्बुद्धयः (nirbúddhayaḥ)
accusative निर्बुद्धिम् (nirbúddhim) निर्बुद्धी (nirbúddhī) निर्बुद्धीन् (nirbúddhīn)
instrumental निर्बुद्धिना (nirbúddhinā)
निर्बुद्ध्या¹ (nirbúddhyā¹)
निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभिः (nirbúddhibhiḥ)
dative निर्बुद्धये (nirbúddhaye) निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभ्यः (nirbúddhibhyaḥ)
ablative निर्बुद्धेः (nirbúddheḥ) निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभ्यः (nirbúddhibhyaḥ)
genitive निर्बुद्धेः (nirbúddheḥ) निर्बुद्ध्योः (nirbúddhyoḥ) निर्बुद्धीनाम् (nirbúddhīnām)
locative निर्बुद्धौ (nirbúddhau)
निर्बुद्धा¹ (nirbúddhā¹)
निर्बुद्ध्योः (nirbúddhyoḥ) निर्बुद्धिषु (nirbúddhiṣu)
vocative निर्बुद्धे (nírbuddhe) निर्बुद्धी (nírbuddhī) निर्बुद्धयः (nírbuddhayaḥ)
  • ¹Vedic

Adjective

निर्बुद्धि • (nirbúddhi) stem

  1. senseless, stupid, ignorant

Declension

Masculine i-stem declension of निर्बुद्धि
singular dual plural
nominative निर्बुद्धिः (nirbúddhiḥ) निर्बुद्धी (nirbúddhī) निर्बुद्धयः (nirbúddhayaḥ)
accusative निर्बुद्धिम् (nirbúddhim) निर्बुद्धी (nirbúddhī) निर्बुद्धीन् (nirbúddhīn)
instrumental निर्बुद्धिना (nirbúddhinā)
निर्बुद्ध्या¹ (nirbúddhyā¹)
निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभिः (nirbúddhibhiḥ)
dative निर्बुद्धये (nirbúddhaye) निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभ्यः (nirbúddhibhyaḥ)
ablative निर्बुद्धेः (nirbúddheḥ) निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभ्यः (nirbúddhibhyaḥ)
genitive निर्बुद्धेः (nirbúddheḥ) निर्बुद्ध्योः (nirbúddhyoḥ) निर्बुद्धीनाम् (nirbúddhīnām)
locative निर्बुद्धौ (nirbúddhau)
निर्बुद्धा¹ (nirbúddhā¹)
निर्बुद्ध्योः (nirbúddhyoḥ) निर्बुद्धिषु (nirbúddhiṣu)
vocative निर्बुद्धे (nírbuddhe) निर्बुद्धी (nírbuddhī) निर्बुद्धयः (nírbuddhayaḥ)
  • ¹Vedic
Feminine ī-stem declension of निर्बुद्धी
singular dual plural
nominative निर्बुद्धी (nirbúddhī) निर्बुद्ध्यौ (nirbúddhyau)
निर्बुद्धी¹ (nirbúddhī¹)
निर्बुद्ध्यः (nirbúddhyaḥ)
निर्बुद्धीः¹ (nirbúddhīḥ¹)
accusative निर्बुद्धीम् (nirbúddhīm) निर्बुद्ध्यौ (nirbúddhyau)
निर्बुद्धी¹ (nirbúddhī¹)
निर्बुद्धीः (nirbúddhīḥ)
instrumental निर्बुद्ध्या (nirbúddhyā) निर्बुद्धीभ्याम् (nirbúddhībhyām) निर्बुद्धीभिः (nirbúddhībhiḥ)
dative निर्बुद्ध्यै (nirbúddhyai) निर्बुद्धीभ्याम् (nirbúddhībhyām) निर्बुद्धीभ्यः (nirbúddhībhyaḥ)
ablative निर्बुद्ध्याः (nirbúddhyāḥ)
निर्बुद्ध्यै² (nirbúddhyai²)
निर्बुद्धीभ्याम् (nirbúddhībhyām) निर्बुद्धीभ्यः (nirbúddhībhyaḥ)
genitive निर्बुद्ध्याः (nirbúddhyāḥ)
निर्बुद्ध्यै² (nirbúddhyai²)
निर्बुद्ध्योः (nirbúddhyoḥ) निर्बुद्धीनाम् (nirbúddhīnām)
locative निर्बुद्ध्याम् (nirbúddhyām) निर्बुद्ध्योः (nirbúddhyoḥ) निर्बुद्धीषु (nirbúddhīṣu)
vocative निर्बुद्धि (nírbuddhi) निर्बुद्ध्यौ (nírbuddhyau)
निर्बुद्धी¹ (nírbuddhī¹)
निर्बुद्ध्यः (nírbuddhyaḥ)
निर्बुद्धीः¹ (nírbuddhīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter i-stem declension of निर्बुद्धि
singular dual plural
nominative निर्बुद्धि (nirbúddhi) निर्बुद्धिनी (nirbúddhinī) निर्बुद्धीनि (nirbúddhīni)
निर्बुद्धि¹ (nirbúddhi¹)
निर्बुद्धी¹ (nirbúddhī¹)
accusative निर्बुद्धि (nirbúddhi) निर्बुद्धिनी (nirbúddhinī) निर्बुद्धीनि (nirbúddhīni)
निर्बुद्धि¹ (nirbúddhi¹)
निर्बुद्धी¹ (nirbúddhī¹)
instrumental निर्बुद्धिना (nirbúddhinā)
निर्बुद्ध्या¹ (nirbúddhyā¹)
निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभिः (nirbúddhibhiḥ)
dative निर्बुद्धिने (nirbúddhine)
निर्बुद्धये (nirbúddhaye)
निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभ्यः (nirbúddhibhyaḥ)
ablative निर्बुद्धिनः (nirbúddhinaḥ)
निर्बुद्धेः (nirbúddheḥ)
निर्बुद्धिभ्याम् (nirbúddhibhyām) निर्बुद्धिभ्यः (nirbúddhibhyaḥ)
genitive निर्बुद्धिनः (nirbúddhinaḥ)
निर्बुद्धेः (nirbúddheḥ)
निर्बुद्धिनोः (nirbúddhinoḥ)
निर्बुद्ध्योः (nirbúddhyoḥ)
निर्बुद्धीनाम् (nirbúddhīnām)
locative निर्बुद्धिनि (nirbúddhini)
निर्बुद्धौ (nirbúddhau)
निर्बुद्धा¹ (nirbúddhā¹)
निर्बुद्धिनोः (nirbúddhinoḥ)
निर्बुद्ध्योः (nirbúddhyoḥ)
निर्बुद्धिषु (nirbúddhiṣu)
vocative निर्बुद्धि (nírbuddhi)
निर्बुद्धे (nírbuddhe)
निर्बुद्धिनी (nírbuddhinī) निर्बुद्धीनि (nírbuddhīni)
निर्बुद्धि¹ (nírbuddhi¹)
निर्बुद्धी¹ (nírbuddhī¹)
  • ¹Vedic

References