निष्क

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

निष्क • (niṣka) stemm or n

  1. a golden ornament for the neck or breast (RV., etc.)
  2. (numismatics) a particular coin varying in value through time
  3. golden vessel (L.)
  4. gold (L.)

Declension

Masculine a-stem declension of निष्क
singular dual plural
nominative निष्कः (niṣkaḥ) निष्कौ (niṣkau)
निष्का¹ (niṣkā¹)
निष्काः (niṣkāḥ)
निष्कासः¹ (niṣkāsaḥ¹)
accusative निष्कम् (niṣkam) निष्कौ (niṣkau)
निष्का¹ (niṣkā¹)
निष्कान् (niṣkān)
instrumental निष्केण (niṣkeṇa) निष्काभ्याम् (niṣkābhyām) निष्कैः (niṣkaiḥ)
निष्केभिः¹ (niṣkebhiḥ¹)
dative निष्काय (niṣkāya) निष्काभ्याम् (niṣkābhyām) निष्केभ्यः (niṣkebhyaḥ)
ablative निष्कात् (niṣkāt) निष्काभ्याम् (niṣkābhyām) निष्केभ्यः (niṣkebhyaḥ)
genitive निष्कस्य (niṣkasya) निष्कयोः (niṣkayoḥ) निष्काणाम् (niṣkāṇām)
locative निष्के (niṣke) निष्कयोः (niṣkayoḥ) निष्केषु (niṣkeṣu)
vocative निष्क (niṣka) निष्कौ (niṣkau)
निष्का¹ (niṣkā¹)
निष्काः (niṣkāḥ)
निष्कासः¹ (niṣkāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of निष्क
singular dual plural
nominative निष्कम् (niṣkam) निष्के (niṣke) निष्काणि (niṣkāṇi)
निष्का¹ (niṣkā¹)
accusative निष्कम् (niṣkam) निष्के (niṣke) निष्काणि (niṣkāṇi)
निष्का¹ (niṣkā¹)
instrumental निष्केण (niṣkeṇa) निष्काभ्याम् (niṣkābhyām) निष्कैः (niṣkaiḥ)
निष्केभिः¹ (niṣkebhiḥ¹)
dative निष्काय (niṣkāya) निष्काभ्याम् (niṣkābhyām) निष्केभ्यः (niṣkebhyaḥ)
ablative निष्कात् (niṣkāt) निष्काभ्याम् (niṣkābhyām) निष्केभ्यः (niṣkebhyaḥ)
genitive निष्कस्य (niṣkasya) निष्कयोः (niṣkayoḥ) निष्काणाम् (niṣkāṇām)
locative निष्के (niṣke) निष्कयोः (niṣkayoḥ) निष्केषु (niṣkeṣu)
vocative निष्क (niṣka) निष्के (niṣke) निष्काणि (niṣkāṇi)
निष्का¹ (niṣkā¹)
  • ¹Vedic

References