निष्कारण

Sanskrit

Alternative scripts

Etymology

From निस्- (nis-) +‎ कारण (kāraṇa).

Pronunciation

Adjective

निष्कारण • (niṣkāraṇa) stem

  1. causeless, unnecessary
  2. disinterested (as a friend)
  3. groundless, not proceeding from any cause

Declension

Masculine a-stem declension of निष्कारण
singular dual plural
nominative निष्कारणः (niṣkāraṇaḥ) निष्कारणौ (niṣkāraṇau)
निष्कारणा¹ (niṣkāraṇā¹)
निष्कारणाः (niṣkāraṇāḥ)
निष्कारणासः¹ (niṣkāraṇāsaḥ¹)
accusative निष्कारणम् (niṣkāraṇam) निष्कारणौ (niṣkāraṇau)
निष्कारणा¹ (niṣkāraṇā¹)
निष्कारणान् (niṣkāraṇān)
instrumental निष्कारणेन (niṣkāraṇena) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणैः (niṣkāraṇaiḥ)
निष्कारणेभिः¹ (niṣkāraṇebhiḥ¹)
dative निष्कारणाय (niṣkāraṇāya) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणेभ्यः (niṣkāraṇebhyaḥ)
ablative निष्कारणात् (niṣkāraṇāt) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणेभ्यः (niṣkāraṇebhyaḥ)
genitive निष्कारणस्य (niṣkāraṇasya) निष्कारणयोः (niṣkāraṇayoḥ) निष्कारणानाम् (niṣkāraṇānām)
locative निष्कारणे (niṣkāraṇe) निष्कारणयोः (niṣkāraṇayoḥ) निष्कारणेषु (niṣkāraṇeṣu)
vocative निष्कारण (niṣkāraṇa) निष्कारणौ (niṣkāraṇau)
निष्कारणा¹ (niṣkāraṇā¹)
निष्कारणाः (niṣkāraṇāḥ)
निष्कारणासः¹ (niṣkāraṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निष्कारणा
singular dual plural
nominative निष्कारणा (niṣkāraṇā) निष्कारणे (niṣkāraṇe) निष्कारणाः (niṣkāraṇāḥ)
accusative निष्कारणाम् (niṣkāraṇām) निष्कारणे (niṣkāraṇe) निष्कारणाः (niṣkāraṇāḥ)
instrumental निष्कारणया (niṣkāraṇayā)
निष्कारणा¹ (niṣkāraṇā¹)
निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणाभिः (niṣkāraṇābhiḥ)
dative निष्कारणायै (niṣkāraṇāyai) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणाभ्यः (niṣkāraṇābhyaḥ)
ablative निष्कारणायाः (niṣkāraṇāyāḥ)
निष्कारणायै² (niṣkāraṇāyai²)
निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणाभ्यः (niṣkāraṇābhyaḥ)
genitive निष्कारणायाः (niṣkāraṇāyāḥ)
निष्कारणायै² (niṣkāraṇāyai²)
निष्कारणयोः (niṣkāraṇayoḥ) निष्कारणानाम् (niṣkāraṇānām)
locative निष्कारणायाम् (niṣkāraṇāyām) निष्कारणयोः (niṣkāraṇayoḥ) निष्कारणासु (niṣkāraṇāsu)
vocative निष्कारणे (niṣkāraṇe) निष्कारणे (niṣkāraṇe) निष्कारणाः (niṣkāraṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निष्कारण
singular dual plural
nominative निष्कारणम् (niṣkāraṇam) निष्कारणे (niṣkāraṇe) निष्कारणानि (niṣkāraṇāni)
निष्कारणा¹ (niṣkāraṇā¹)
accusative निष्कारणम् (niṣkāraṇam) निष्कारणे (niṣkāraṇe) निष्कारणानि (niṣkāraṇāni)
निष्कारणा¹ (niṣkāraṇā¹)
instrumental निष्कारणेन (niṣkāraṇena) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणैः (niṣkāraṇaiḥ)
निष्कारणेभिः¹ (niṣkāraṇebhiḥ¹)
dative निष्कारणाय (niṣkāraṇāya) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणेभ्यः (niṣkāraṇebhyaḥ)
ablative निष्कारणात् (niṣkāraṇāt) निष्कारणाभ्याम् (niṣkāraṇābhyām) निष्कारणेभ्यः (niṣkāraṇebhyaḥ)
genitive निष्कारणस्य (niṣkāraṇasya) निष्कारणयोः (niṣkāraṇayoḥ) निष्कारणानाम् (niṣkāraṇānām)
locative निष्कारणे (niṣkāraṇe) निष्कारणयोः (niṣkāraṇayoḥ) निष्कारणेषु (niṣkāraṇeṣu)
vocative निष्कारण (niṣkāraṇa) निष्कारणे (niṣkāraṇe) निष्कारणानि (niṣkāraṇāni)
निष्कारणा¹ (niṣkāraṇā¹)
  • ¹Vedic

Derived terms

References