नीहार

Sanskrit

Alternative forms

Alternative scripts

Etymology

Uncertain. Possibly related to स्निह् (snih).

Pronunciation

Noun

नीहार • (nīhārá) stemm or n

  1. fog, mist, heavy dew, hoarfrost
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.82.7:
      न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद् यु॒ष्माक॒म् अन्त॑रं बभूव ।
      नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श् चरन्ति ॥
      ná táṃ vidātha yá imā́ jajā́nānyád yuṣmā́kam ántaraṃ babhūva.
      nīhāréṇa prā́vṛtā jálpyā cāsutṛ́pa ukthaśā́saś caranti.
      You do not know Him who created these beings, something else has arisen among you.
      Covered in mist and stammering speech, the hymn-chanters wander, unsatisfied.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.122.16:
      त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।
      अद्य दुःखाद् विमुक्तो ऽस्मि नीहाराद् इव भास्करः ॥
      tvāṃ tu dṛṣṭvā kuśalinaṃ pariṣvajya salakṣmaṇam.
      adya duḥkhād vimukto ʼsmi nīhārād iva bhāskaraḥ.
      On seeing you well and happy with Lakṣmaṇa and embracing you, I am freed from the mist of sorrow like the Sun.

Declension

Masculine a-stem declension of नीहार
singular dual plural
nominative नीहारः (nīhāráḥ) नीहारौ (nīhāraú)
नीहारा¹ (nīhārā́¹)
नीहाराः (nīhārā́ḥ)
नीहारासः¹ (nīhārā́saḥ¹)
accusative नीहारम् (nīhārám) नीहारौ (nīhāraú)
नीहारा¹ (nīhārā́¹)
नीहारान् (nīhārā́n)
instrumental नीहारेण (nīhāréṇa) नीहाराभ्याम् (nīhārā́bhyām) नीहारैः (nīhāraíḥ)
नीहारेभिः¹ (nīhārébhiḥ¹)
dative नीहाराय (nīhārā́ya) नीहाराभ्याम् (nīhārā́bhyām) नीहारेभ्यः (nīhārébhyaḥ)
ablative नीहारात् (nīhārā́t) नीहाराभ्याम् (nīhārā́bhyām) नीहारेभ्यः (nīhārébhyaḥ)
genitive नीहारस्य (nīhārásya) नीहारयोः (nīhāráyoḥ) नीहाराणाम् (nīhārā́ṇām)
locative नीहारे (nīhāré) नीहारयोः (nīhāráyoḥ) नीहारेषु (nīhāréṣu)
vocative नीहार (nī́hāra) नीहारौ (nī́hārau)
नीहारा¹ (nī́hārā¹)
नीहाराः (nī́hārāḥ)
नीहारासः¹ (nī́hārāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of नीहार
singular dual plural
nominative नीहारम् (nīhārám) नीहारे (nīhāré) नीहाराणि (nīhārā́ṇi)
नीहारा¹ (nīhārā́¹)
accusative नीहारम् (nīhārám) नीहारे (nīhāré) नीहाराणि (nīhārā́ṇi)
नीहारा¹ (nīhārā́¹)
instrumental नीहारेण (nīhāréṇa) नीहाराभ्याम् (nīhārā́bhyām) नीहारैः (nīhāraíḥ)
नीहारेभिः¹ (nīhārébhiḥ¹)
dative नीहाराय (nīhārā́ya) नीहाराभ्याम् (nīhārā́bhyām) नीहारेभ्यः (nīhārébhyaḥ)
ablative नीहारात् (nīhārā́t) नीहाराभ्याम् (nīhārā́bhyām) नीहारेभ्यः (nīhārébhyaḥ)
genitive नीहारस्य (nīhārásya) नीहारयोः (nīhāráyoḥ) नीहाराणाम् (nīhārā́ṇām)
locative नीहारे (nīhāré) नीहारयोः (nīhāráyoḥ) नीहारेषु (nīhāréṣu)
vocative नीहार (nī́hāra) नीहारे (nī́hāre) नीहाराणि (nī́hārāṇi)
नीहारा¹ (nī́hārā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀡𑀻𑀳𑀸𑀭 (ṇīhāra)

References