नृपशु

Sanskrit

Etymology

नृ (nṛ́) + पशु (paśú).

Pronunciation

Noun

नृपशु • (nṛ́paśu) stemm

  1. "man-beast", a brute of a man
  2. a man serving as a sacrificial victim

Declension

Masculine u-stem declension of नृपशु
singular dual plural
nominative नृपशुः (nṛ́paśuḥ) नृपशू (nṛ́paśū) नृपशवः (nṛ́paśavaḥ)
accusative नृपशुम् (nṛ́paśum) नृपशू (nṛ́paśū) नृपशून् (nṛ́paśūn)
instrumental नृपशुना (nṛ́paśunā)
नृपश्वा¹ (nṛ́paśvā¹)
नृपशुभ्याम् (nṛ́paśubhyām) नृपशुभिः (nṛ́paśubhiḥ)
dative नृपशवे (nṛ́paśave)
नृपश्वे¹ (nṛ́paśve¹)
नृपशुभ्याम् (nṛ́paśubhyām) नृपशुभ्यः (nṛ́paśubhyaḥ)
ablative नृपशोः (nṛ́paśoḥ)
नृपश्वः¹ (nṛ́paśvaḥ¹)
नृपशुभ्याम् (nṛ́paśubhyām) नृपशुभ्यः (nṛ́paśubhyaḥ)
genitive नृपशोः (nṛ́paśoḥ)
नृपश्वः¹ (nṛ́paśvaḥ¹)
नृपश्वोः (nṛ́paśvoḥ) नृपशूनाम् (nṛ́paśūnām)
locative नृपशौ (nṛ́paśau) नृपश्वोः (nṛ́paśvoḥ) नृपशुषु (nṛ́paśuṣu)
vocative नृपशो (nṛ́paśo) नृपशू (nṛ́paśū) नृपशवः (nṛ́paśavaḥ)
  • ¹Vedic