नृम्ण

Sanskrit

Alternative scripts

Etymology

From नृ (nṛ́).

Pronunciation

Noun

नृम्ण • (nṛmṇá) stemn

  1. manhood, virtus, virility, power, strength, courage

Declension

Neuter a-stem declension of नृम्ण
singular dual plural
nominative नृम्णम् (nṛmṇám) नृम्णे (nṛmṇé) नृम्णानि (nṛmṇā́ni)
नृम्णा¹ (nṛmṇā́¹)
accusative नृम्णम् (nṛmṇám) नृम्णे (nṛmṇé) नृम्णानि (nṛmṇā́ni)
नृम्णा¹ (nṛmṇā́¹)
instrumental नृम्णेन (nṛmṇéna) नृम्णाभ्याम् (nṛmṇā́bhyām) नृम्णैः (nṛmṇaíḥ)
नृम्णेभिः¹ (nṛmṇébhiḥ¹)
dative नृम्णाय (nṛmṇā́ya) नृम्णाभ्याम् (nṛmṇā́bhyām) नृम्णेभ्यः (nṛmṇébhyaḥ)
ablative नृम्णात् (nṛmṇā́t) नृम्णाभ्याम् (nṛmṇā́bhyām) नृम्णेभ्यः (nṛmṇébhyaḥ)
genitive नृम्णस्य (nṛmṇásya) नृम्णयोः (nṛmṇáyoḥ) नृम्णानाम् (nṛmṇā́nām)
locative नृम्णे (nṛmṇé) नृम्णयोः (nṛmṇáyoḥ) नृम्णेषु (nṛmṇéṣu)
vocative नृम्ण (nṛ́mṇa) नृम्णे (nṛ́mṇe) नृम्णानि (nṛ́mṇāni)
नृम्णा¹ (nṛ́mṇā¹)
  • ¹Vedic