नेक्षण

Sanskrit

Alternative scripts

Etymology

From the root निक्ष् (nikṣ, to pierce) +‎ -अन (-ana) (with guṇation), from Proto-Indo-Iranian *nayȷ́žʰ- (to pierce). Related to Rigvedic नीक्षण (nīkṣaṇa) and cognate to Avestan 𐬥𐬀𐬉𐬰𐬀 (naēza, tip of a needle). Also compare Persian نیش (niš, lance), نیزه (spear).

Pronunciation

Noun

नेक्षण • (nékṣaṇa) stemn

  1. a sharp stick or a fork used for cooking
    • c. 1200 BCE – 1000 BCE, Atharvaveda 9.6.17:
      स्रुग्दर्विर्नेक्षणम्आयवनं द्रोणकलशाः कुम्भ्यो वायव्यानि
      पात्राणीयमेव कृष्णाजिनम् ॥
      srugdarvirnekṣaṇamāyavanaṃ droṇakalaśāḥ kumbhyo vāyavyāni
      pātrāṇīyameva kṛṣṇājinam.
      The spoon, ladle, fork, stirring-prong are [equivalent to] the wooden Soma tubs; the earthen cooking-pots are [equivalent to] the mortar-shaped Soma vessels;
      this earth is just [equivalent to] the black-antelope's skin.

Declension

Neuter a-stem declension of नेक्षण
singular dual plural
nominative नेक्षणम् (nékṣaṇam) नेक्षणे (nékṣaṇe) नेक्षणानि (nékṣaṇāni)
नेक्षणा¹ (nékṣaṇā¹)
accusative नेक्षणम् (nékṣaṇam) नेक्षणे (nékṣaṇe) नेक्षणानि (nékṣaṇāni)
नेक्षणा¹ (nékṣaṇā¹)
instrumental नेक्षणेन (nékṣaṇena) नेक्षणाभ्याम् (nékṣaṇābhyām) नेक्षणैः (nékṣaṇaiḥ)
नेक्षणेभिः¹ (nékṣaṇebhiḥ¹)
dative नेक्षणाय (nékṣaṇāya) नेक्षणाभ्याम् (nékṣaṇābhyām) नेक्षणेभ्यः (nékṣaṇebhyaḥ)
ablative नेक्षणात् (nékṣaṇāt) नेक्षणाभ्याम् (nékṣaṇābhyām) नेक्षणेभ्यः (nékṣaṇebhyaḥ)
genitive नेक्षणस्य (nékṣaṇasya) नेक्षणयोः (nékṣaṇayoḥ) नेक्षणानाम् (nékṣaṇānām)
locative नेक्षणे (nékṣaṇe) नेक्षणयोः (nékṣaṇayoḥ) नेक्षणेषु (nékṣaṇeṣu)
vocative नेक्षण (nékṣaṇa) नेक्षणे (nékṣaṇe) नेक्षणानि (nékṣaṇāni)
नेक्षणा¹ (nékṣaṇā¹)
  • ¹Vedic

Further reading