नेत्रपिण्ड

Sanskrit

Alternative scripts

Etymology

Compound of नेत्र (netra) +‎ पिण्ड (piṇḍa).

Pronunciation

Noun

नेत्रपिण्ड • (netrapiṇḍa) stemm

  1. a cat
  2. the eyeball

Declension

Masculine a-stem declension of नेत्रपिण्ड
singular dual plural
nominative नेत्रपिण्डः (netrapiṇḍaḥ) नेत्रपिण्डौ (netrapiṇḍau)
नेत्रपिण्डा¹ (netrapiṇḍā¹)
नेत्रपिण्डाः (netrapiṇḍāḥ)
नेत्रपिण्डासः¹ (netrapiṇḍāsaḥ¹)
accusative नेत्रपिण्डम् (netrapiṇḍam) नेत्रपिण्डौ (netrapiṇḍau)
नेत्रपिण्डा¹ (netrapiṇḍā¹)
नेत्रपिण्डान् (netrapiṇḍān)
instrumental नेत्रपिण्डेन (netrapiṇḍena) नेत्रपिण्डाभ्याम् (netrapiṇḍābhyām) नेत्रपिण्डैः (netrapiṇḍaiḥ)
नेत्रपिण्डेभिः¹ (netrapiṇḍebhiḥ¹)
dative नेत्रपिण्डाय (netrapiṇḍāya) नेत्रपिण्डाभ्याम् (netrapiṇḍābhyām) नेत्रपिण्डेभ्यः (netrapiṇḍebhyaḥ)
ablative नेत्रपिण्डात् (netrapiṇḍāt) नेत्रपिण्डाभ्याम् (netrapiṇḍābhyām) नेत्रपिण्डेभ्यः (netrapiṇḍebhyaḥ)
genitive नेत्रपिण्डस्य (netrapiṇḍasya) नेत्रपिण्डयोः (netrapiṇḍayoḥ) नेत्रपिण्डानाम् (netrapiṇḍānām)
locative नेत्रपिण्डे (netrapiṇḍe) नेत्रपिण्डयोः (netrapiṇḍayoḥ) नेत्रपिण्डेषु (netrapiṇḍeṣu)
vocative नेत्रपिण्ड (netrapiṇḍa) नेत्रपिण्डौ (netrapiṇḍau)
नेत्रपिण्डा¹ (netrapiṇḍā¹)
नेत्रपिण्डाः (netrapiṇḍāḥ)
नेत्रपिण्डासः¹ (netrapiṇḍāsaḥ¹)
  • ¹Vedic

References