नेदिष्ठ

Sanskrit

Etymology

From Proto-Indo-Aryan *názdiṣṭʰas, from Proto-Indo-Iranian *názdištʰas (nearest), from Proto-Indo-European *nesd-. Cognate with Avestan 𐬥𐬀𐬰𐬛𐬌𐬱𐬙𐬀 (nazdišta, nearest), Persian نزدیک (nazdik).

Pronunciation

Adjective

नेदिष्ठ • (nédiṣṭha) stem

  1. nearest, next
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.1.5:
      स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
      sa tvaṃ no agneʼvamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau.
      Be thou, O Agni, nearest us with succour, our closest Friend while now this Morn is breaking.

Declension

Masculine a-stem declension of नेदिष्ठ
singular dual plural
nominative नेदिष्ठः (nédiṣṭhaḥ) नेदिष्ठौ (nédiṣṭhau)
नेदिष्ठा¹ (nédiṣṭhā¹)
नेदिष्ठाः (nédiṣṭhāḥ)
नेदिष्ठासः¹ (nédiṣṭhāsaḥ¹)
accusative नेदिष्ठम् (nédiṣṭham) नेदिष्ठौ (nédiṣṭhau)
नेदिष्ठा¹ (nédiṣṭhā¹)
नेदिष्ठान् (nédiṣṭhān)
instrumental नेदिष्ठेन (nédiṣṭhena) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठैः (nédiṣṭhaiḥ)
नेदिष्ठेभिः¹ (nédiṣṭhebhiḥ¹)
dative नेदिष्ठाय (nédiṣṭhāya) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठेभ्यः (nédiṣṭhebhyaḥ)
ablative नेदिष्ठात् (nédiṣṭhāt) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठेभ्यः (nédiṣṭhebhyaḥ)
genitive नेदिष्ठस्य (nédiṣṭhasya) नेदिष्ठयोः (nédiṣṭhayoḥ) नेदिष्ठानाम् (nédiṣṭhānām)
locative नेदिष्ठे (nédiṣṭhe) नेदिष्ठयोः (nédiṣṭhayoḥ) नेदिष्ठेषु (nédiṣṭheṣu)
vocative नेदिष्ठ (nédiṣṭha) नेदिष्ठौ (nédiṣṭhau)
नेदिष्ठा¹ (nédiṣṭhā¹)
नेदिष्ठाः (nédiṣṭhāḥ)
नेदिष्ठासः¹ (nédiṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of नेदिष्ठा
singular dual plural
nominative नेदिष्ठा (nédiṣṭhā) नेदिष्ठे (nédiṣṭhe) नेदिष्ठाः (nédiṣṭhāḥ)
accusative नेदिष्ठाम् (nédiṣṭhām) नेदिष्ठे (nédiṣṭhe) नेदिष्ठाः (nédiṣṭhāḥ)
instrumental नेदिष्ठया (nédiṣṭhayā)
नेदिष्ठा¹ (nédiṣṭhā¹)
नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठाभिः (nédiṣṭhābhiḥ)
dative नेदिष्ठायै (nédiṣṭhāyai) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठाभ्यः (nédiṣṭhābhyaḥ)
ablative नेदिष्ठायाः (nédiṣṭhāyāḥ)
नेदिष्ठायै² (nédiṣṭhāyai²)
नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठाभ्यः (nédiṣṭhābhyaḥ)
genitive नेदिष्ठायाः (nédiṣṭhāyāḥ)
नेदिष्ठायै² (nédiṣṭhāyai²)
नेदिष्ठयोः (nédiṣṭhayoḥ) नेदिष्ठानाम् (nédiṣṭhānām)
locative नेदिष्ठायाम् (nédiṣṭhāyām) नेदिष्ठयोः (nédiṣṭhayoḥ) नेदिष्ठासु (nédiṣṭhāsu)
vocative नेदिष्ठे (nédiṣṭhe) नेदिष्ठे (nédiṣṭhe) नेदिष्ठाः (nédiṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नेदिष्ठ
singular dual plural
nominative नेदिष्ठम् (nédiṣṭham) नेदिष्ठे (nédiṣṭhe) नेदिष्ठानि (nédiṣṭhāni)
नेदिष्ठा¹ (nédiṣṭhā¹)
accusative नेदिष्ठम् (nédiṣṭham) नेदिष्ठे (nédiṣṭhe) नेदिष्ठानि (nédiṣṭhāni)
नेदिष्ठा¹ (nédiṣṭhā¹)
instrumental नेदिष्ठेन (nédiṣṭhena) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठैः (nédiṣṭhaiḥ)
नेदिष्ठेभिः¹ (nédiṣṭhebhiḥ¹)
dative नेदिष्ठाय (nédiṣṭhāya) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठेभ्यः (nédiṣṭhebhyaḥ)
ablative नेदिष्ठात् (nédiṣṭhāt) नेदिष्ठाभ्याम् (nédiṣṭhābhyām) नेदिष्ठेभ्यः (nédiṣṭhebhyaḥ)
genitive नेदिष्ठस्य (nédiṣṭhasya) नेदिष्ठयोः (nédiṣṭhayoḥ) नेदिष्ठानाम् (nédiṣṭhānām)
locative नेदिष्ठे (nédiṣṭhe) नेदिष्ठयोः (nédiṣṭhayoḥ) नेदिष्ठेषु (nédiṣṭheṣu)
vocative नेदिष्ठ (nédiṣṭha) नेदिष्ठे (nédiṣṭhe) नेदिष्ठानि (nédiṣṭhāni)
नेदिष्ठा¹ (nédiṣṭhā¹)
  • ¹Vedic