पङ्कज

Sanskrit

Alternative scripts

Etymology

Compound of पङ्क (paṅka, mud) +‎ (ja, born).

Pronunciation

Noun

पङ्कज • (paṅkaja) stemm

  1. the indian lotus (Nelumbo nucifera)

Declension

Masculine a-stem declension of पङ्कज
singular dual plural
nominative पङ्कजः (paṅkajaḥ) पङ्कजौ (paṅkajau) पङ्कजाः (paṅkajāḥ)
accusative पङ्कजम् (paṅkajam) पङ्कजौ (paṅkajau) पङ्कजान् (paṅkajān)
instrumental पङ्कजेन (paṅkajena) पङ्कजाभ्याम् (paṅkajābhyām) पङ्कजैः (paṅkajaiḥ)
dative पङ्कजाय (paṅkajāya) पङ्कजाभ्याम् (paṅkajābhyām) पङ्कजेभ्यः (paṅkajebhyaḥ)
ablative पङ्कजात् (paṅkajāt) पङ्कजाभ्याम् (paṅkajābhyām) पङ्कजेभ्यः (paṅkajebhyaḥ)
genitive पङ्कजस्य (paṅkajasya) पङ्कजयोः (paṅkajayoḥ) पङ्कजानाम् (paṅkajānām)
locative पङ्कजे (paṅkaje) पङ्कजयोः (paṅkajayoḥ) पङ्कजेषु (paṅkajeṣu)
vocative पङ्कज (paṅkaja) पङ्कजौ (paṅkajau) पङ्कजाः (paṅkajāḥ)