पङ्क्ति

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /pɐŋk.tí/, [pɐŋk̚.tí]
  • (Classical Sanskrit) IPA(key): /pɐŋk.t̪i/, [pɐŋk̚.t̪i]
  • Hyphenation: पङ्क्‧ति

Noun

पङ्क्ति • (paṅkti) stemf

  1. a group of five
  2. a row, troop

Declension

Feminine i-stem declension of पङ्क्ति
singular dual plural
nominative पङ्क्तिः (paṅktiḥ) पङ्क्ती (paṅktī) पङ्क्तयः (paṅktayaḥ)
accusative पङ्क्तिम् (paṅktim) पङ्क्ती (paṅktī) पङ्क्तीः (paṅktīḥ)
instrumental पङ्क्त्या (paṅktyā)
पङ्क्ती¹ (paṅktī¹)
पङ्क्तिभ्याम् (paṅktibhyām) पङ्क्तिभिः (paṅktibhiḥ)
dative पङ्क्तये (paṅktaye)
पङ्क्त्यै² (paṅktyai²)
पङ्क्ती¹ (paṅktī¹)
पङ्क्तिभ्याम् (paṅktibhyām) पङ्क्तिभ्यः (paṅktibhyaḥ)
ablative पङ्क्तेः (paṅkteḥ)
पङ्क्त्याः² (paṅktyāḥ²)
पङ्क्त्यै³ (paṅktyai³)
पङ्क्तिभ्याम् (paṅktibhyām) पङ्क्तिभ्यः (paṅktibhyaḥ)
genitive पङ्क्तेः (paṅkteḥ)
पङ्क्त्याः² (paṅktyāḥ²)
पङ्क्त्यै³ (paṅktyai³)
पङ्क्त्योः (paṅktyoḥ) पङ्क्तीनाम् (paṅktīnām)
locative पङ्क्तौ (paṅktau)
पङ्क्त्याम्² (paṅktyām²)
पङ्क्ता¹ (paṅktā¹)
पङ्क्त्योः (paṅktyoḥ) पङ्क्तिषु (paṅktiṣu)
vocative पङ्क्ते (paṅkte) पङ्क्ती (paṅktī) पङ्क्तयः (paṅktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Pali: panti
  • Prakrit: 𑀧𑀁𑀢𑀻 (paṃtī), 𑀧𑀁𑀢𑀺𑀬 (paṃtiya)
    • Central:
      • Sauraseni Prakrit:
        • Awadhi: पाँती (pā̃tī)
        • Hindustani: pā̃t, pā̃ti, pā̃tu
          • Hindi: पाँत, पाँति, पाँतु
          • Urdu: پَاںت (pā̃t), پَاںتِ (pā̃t-i), پَاںتُ (pā̃tu)
          • Kashmiri: پوںتھ (pō̃th), پَیںتھ (paĩth), پۄںتھ (pö̃th)
    • Eastern:
    • Northern:
    • Southern:
      • Helu Prakrit:
        • Dhivehi: ފަތި (fati), ފަންތި (fan̊ti)
        • Sinhalese: පෙත (peta), පන්තිය (pantiya)
      • Maharastri Prakrit:
        • Marathi: पाँत (pŏnta), पँत (pĕnta), पाँथ (pŏntha), पाथ (pāth)
    • Northwestern:
      • Paisaci Prakrit:
        • Vracada Apabhramsa:
          • Sindhi:
            • Kachchi: પાઁત (pām̐t)
    • Western:
      • Sauraseni Prakrit:
        • Gurjara Apabhramsa:
          • Gujarati: પાઁતિ (pām̐ti), પાઁતી (pām̐tī)

References