पञ्चमी विभक्ति

Sanskrit

Alternative scripts

Noun

पञ्चमी विभक्ति • (pañcamī vibhakti) stemf

  1. (grammar) ablative case

Declension

Feminine i-stem declension of पञ्चमी विभक्ति
singular dual plural
nominative पञ्चमी विभक्तिः (pañcamī vibhaktiḥ) पञ्चमी विभक्ती (pañcamī vibhaktī) पञ्चमी विभक्तयः (pañcamī vibhaktayaḥ)
accusative पञ्चमी विभक्तिम् (pañcamī vibhaktim) पञ्चमी विभक्ती (pañcamī vibhaktī) पञ्चमी विभक्तीः (pañcamī vibhaktīḥ)
instrumental पञ्चमी विभक्त्या (pañcamī vibhaktyā)
पञ्चमी विभक्ती¹ (pañcamī vibhaktī¹)
पञ्चमी विभक्तिभ्याम् (pañcamī vibhaktibhyām) पञ्चमी विभक्तिभिः (pañcamī vibhaktibhiḥ)
dative पञ्चमी विभक्तये (pañcamī vibhaktaye)
पञ्चमी विभक्त्यै² (pañcamī vibhaktyai²)
पञ्चमी विभक्ती¹ (pañcamī vibhaktī¹)
पञ्चमी विभक्तिभ्याम् (pañcamī vibhaktibhyām) पञ्चमी विभक्तिभ्यः (pañcamī vibhaktibhyaḥ)
ablative पञ्चमी विभक्तेः (pañcamī vibhakteḥ)
पञ्चमी विभक्त्याः² (pañcamī vibhaktyāḥ²)
पञ्चमी विभक्त्यै³ (pañcamī vibhaktyai³)
पञ्चमी विभक्तिभ्याम् (pañcamī vibhaktibhyām) पञ्चमी विभक्तिभ्यः (pañcamī vibhaktibhyaḥ)
genitive पञ्चमी विभक्तेः (pañcamī vibhakteḥ)
पञ्चमी विभक्त्याः² (pañcamī vibhaktyāḥ²)
पञ्चमी विभक्त्यै³ (pañcamī vibhaktyai³)
पञ्चमी विभक्त्योः (pañcamī vibhaktyoḥ) पञ्चमी विभक्तीनाम् (pañcamī vibhaktīnām)
locative पञ्चमी विभक्तौ (pañcamī vibhaktau)
पञ्चमी विभक्त्याम्² (pañcamī vibhaktyām²)
पञ्चमी विभक्ता¹ (pañcamī vibhaktā¹)
पञ्चमी विभक्त्योः (pañcamī vibhaktyoḥ) पञ्चमी विभक्तिषु (pañcamī vibhaktiṣu)
vocative पञ्चमी विभक्ते (pañcamī vibhakte) पञ्चमी विभक्ती (pañcamī vibhaktī) पञ्चमी विभक्तयः (pañcamī vibhaktayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas