पयोहिम

Sanskrit

Etymology

From पयस् (páyas, milk, liquid) +‎ हिम (himá, frost, cold).

Pronunciation

Noun

पयोहिम • (payohima) stemn

  1. (neologism) ice cream

Declension

Neuter a-stem declension of पयोहिम
singular dual plural
nominative पयोहिमम् (payohimam) पयोहिमे (payohime) पयोहिमानि (payohimāni)
पयोहिमा¹ (payohimā¹)
accusative पयोहिमम् (payohimam) पयोहिमे (payohime) पयोहिमानि (payohimāni)
पयोहिमा¹ (payohimā¹)
instrumental पयोहिमेन (payohimena) पयोहिमाभ्याम् (payohimābhyām) पयोहिमैः (payohimaiḥ)
पयोहिमेभिः¹ (payohimebhiḥ¹)
dative पयोहिमाय (payohimāya) पयोहिमाभ्याम् (payohimābhyām) पयोहिमेभ्यः (payohimebhyaḥ)
ablative पयोहिमात् (payohimāt) पयोहिमाभ्याम् (payohimābhyām) पयोहिमेभ्यः (payohimebhyaḥ)
genitive पयोहिमस्य (payohimasya) पयोहिमयोः (payohimayoḥ) पयोहिमानाम् (payohimānām)
locative पयोहिमे (payohime) पयोहिमयोः (payohimayoḥ) पयोहिमेषु (payohimeṣu)
vocative पयोहिम (payohima) पयोहिमे (payohime) पयोहिमानि (payohimāni)
पयोहिमा¹ (payohimā¹)
  • ¹Vedic