पराह्ण

Sanskrit

Alternative scripts

Etymology

Karmadhāraya compound of परा- (para, after) +‎ अह्न (ahna, day).

Pronunciation

Noun

पराह्ण • (parāhṇa) stemm

  1. latter part of the day; afternoon

Declension

Masculine a-stem declension of पराह्ण
singular dual plural
nominative पराह्णः (parāhṇaḥ) पराह्णौ (parāhṇau)
पराह्णा¹ (parāhṇā¹)
पराह्णाः (parāhṇāḥ)
पराह्णासः¹ (parāhṇāsaḥ¹)
accusative पराह्णम् (parāhṇam) पराह्णौ (parāhṇau)
पराह्णा¹ (parāhṇā¹)
पराह्णान् (parāhṇān)
instrumental पराह्णेन (parāhṇena) पराह्णाभ्याम् (parāhṇābhyām) पराह्णैः (parāhṇaiḥ)
पराह्णेभिः¹ (parāhṇebhiḥ¹)
dative पराह्णाय (parāhṇāya) पराह्णाभ्याम् (parāhṇābhyām) पराह्णेभ्यः (parāhṇebhyaḥ)
ablative पराह्णात् (parāhṇāt) पराह्णाभ्याम् (parāhṇābhyām) पराह्णेभ्यः (parāhṇebhyaḥ)
genitive पराह्णस्य (parāhṇasya) पराह्णयोः (parāhṇayoḥ) पराह्णानाम् (parāhṇānām)
locative पराह्णे (parāhṇe) पराह्णयोः (parāhṇayoḥ) पराह्णेषु (parāhṇeṣu)
vocative पराह्ण (parāhṇa) पराह्णौ (parāhṇau)
पराह्णा¹ (parāhṇā¹)
पराह्णाः (parāhṇāḥ)
पराह्णासः¹ (parāhṇāsaḥ¹)
  • ¹Vedic

References