परिणय

Sanskrit

Alternative forms

Etymology

परि- (pari-) +‎ णय (ṇaya)

Noun

परिणय • (pariṇaya) stemm

  1. leading around
  2. leading the bride over fire in the wedding ceremony, marriage (Gṛhyās.)

Declension

Masculine a-stem declension of परिणय
singular dual plural
nominative परिणयः (pariṇayaḥ) परिणयौ (pariṇayau) परिणयाः (pariṇayāḥ)
accusative परिणयम् (pariṇayam) परिणयौ (pariṇayau) परिणयान् (pariṇayān)
instrumental परिणयेन (pariṇayena) परिणयाभ्याम् (pariṇayābhyām) परिणयैः (pariṇayaiḥ)
dative परिणयाय (pariṇayāya) परिणयाभ्याम् (pariṇayābhyām) परिणयेभ्यः (pariṇayebhyaḥ)
ablative परिणयात् (pariṇayāt) परिणयाभ्याम् (pariṇayābhyām) परिणयेभ्यः (pariṇayebhyaḥ)
genitive परिणयस्य (pariṇayasya) परिणययोः (pariṇayayoḥ) परिणयानाम् (pariṇayānām)
locative परिणये (pariṇaye) परिणययोः (pariṇayayoḥ) परिणयेषु (pariṇayeṣu)
vocative परिणय (pariṇaya) परिणयौ (pariṇayau) परिणयाः (pariṇayāḥ)

Descendants

  • Telugu: పరిణయము (pariṇayamu)

References