परिष्ठिति
Sanskrit
Etymology
From the root परिष्ठा (pariṣṭhā).
Pronunciation
- (Vedic) IPA(key): /pɐ.ɾiʂ.ʈʰi.ti/
- (Classical Sanskrit) IPA(key): /pɐ.ɾiʂ.ʈʰi.t̪i/
Noun
परिष्ठिति • (pariṣṭhiti) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | परिष्ठितिः (pariṣṭhitiḥ) | परिष्ठिती (pariṣṭhitī) | परिष्ठितयः (pariṣṭhitayaḥ) |
| accusative | परिष्ठितिम् (pariṣṭhitim) | परिष्ठिती (pariṣṭhitī) | परिष्ठितीः (pariṣṭhitīḥ) |
| instrumental | परिष्ठित्या (pariṣṭhityā) परिष्ठिती¹ (pariṣṭhitī¹) |
परिष्ठितिभ्याम् (pariṣṭhitibhyām) | परिष्ठितिभिः (pariṣṭhitibhiḥ) |
| dative | परिष्ठितये (pariṣṭhitaye) परिष्ठित्यै² (pariṣṭhityai²) परिष्ठिती¹ (pariṣṭhitī¹) |
परिष्ठितिभ्याम् (pariṣṭhitibhyām) | परिष्ठितिभ्यः (pariṣṭhitibhyaḥ) |
| ablative | परिष्ठितेः (pariṣṭhiteḥ) परिष्ठित्याः² (pariṣṭhityāḥ²) परिष्ठित्यै³ (pariṣṭhityai³) |
परिष्ठितिभ्याम् (pariṣṭhitibhyām) | परिष्ठितिभ्यः (pariṣṭhitibhyaḥ) |
| genitive | परिष्ठितेः (pariṣṭhiteḥ) परिष्ठित्याः² (pariṣṭhityāḥ²) परिष्ठित्यै³ (pariṣṭhityai³) |
परिष्ठित्योः (pariṣṭhityoḥ) | परिष्ठितीनाम् (pariṣṭhitīnām) |
| locative | परिष्ठितौ (pariṣṭhitau) परिष्ठित्याम्² (pariṣṭhityām²) परिष्ठिता¹ (pariṣṭhitā¹) |
परिष्ठित्योः (pariṣṭhityoḥ) | परिष्ठितिषु (pariṣṭhitiṣu) |
| vocative | परिष्ठिते (pariṣṭhite) | परिष्ठिती (pariṣṭhitī) | परिष्ठितयः (pariṣṭhitayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas
References
- Monier Williams (1899) “परिष्ठिति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 603, column 2.