परिष्ठिति

Sanskrit

Etymology

From the root परिष्ठा (pariṣṭhā).

Pronunciation

Noun

परिष्ठिति • (pariṣṭhiti) stemf

  1. abode, residence
  2. fixity, firmness
  3. circumstances

Declension

Feminine i-stem declension of परिष्ठिति
singular dual plural
nominative परिष्ठितिः (pariṣṭhitiḥ) परिष्ठिती (pariṣṭhitī) परिष्ठितयः (pariṣṭhitayaḥ)
accusative परिष्ठितिम् (pariṣṭhitim) परिष्ठिती (pariṣṭhitī) परिष्ठितीः (pariṣṭhitīḥ)
instrumental परिष्ठित्या (pariṣṭhityā)
परिष्ठिती¹ (pariṣṭhitī¹)
परिष्ठितिभ्याम् (pariṣṭhitibhyām) परिष्ठितिभिः (pariṣṭhitibhiḥ)
dative परिष्ठितये (pariṣṭhitaye)
परिष्ठित्यै² (pariṣṭhityai²)
परिष्ठिती¹ (pariṣṭhitī¹)
परिष्ठितिभ्याम् (pariṣṭhitibhyām) परिष्ठितिभ्यः (pariṣṭhitibhyaḥ)
ablative परिष्ठितेः (pariṣṭhiteḥ)
परिष्ठित्याः² (pariṣṭhityāḥ²)
परिष्ठित्यै³ (pariṣṭhityai³)
परिष्ठितिभ्याम् (pariṣṭhitibhyām) परिष्ठितिभ्यः (pariṣṭhitibhyaḥ)
genitive परिष्ठितेः (pariṣṭhiteḥ)
परिष्ठित्याः² (pariṣṭhityāḥ²)
परिष्ठित्यै³ (pariṣṭhityai³)
परिष्ठित्योः (pariṣṭhityoḥ) परिष्ठितीनाम् (pariṣṭhitīnām)
locative परिष्ठितौ (pariṣṭhitau)
परिष्ठित्याम्² (pariṣṭhityām²)
परिष्ठिता¹ (pariṣṭhitā¹)
परिष्ठित्योः (pariṣṭhityoḥ) परिष्ठितिषु (pariṣṭhitiṣu)
vocative परिष्ठिते (pariṣṭhite) परिष्ठिती (pariṣṭhitī) परिष्ठितयः (pariṣṭhitayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References