पर्युषितवाक्य

Sanskrit

Alternative scripts

Etymology

Compound of पर्युषित (paryuṣita, stale) +‎ वाक्य (vākya, word, speech).

Pronunciation

Noun

पर्युषितवाक्य • (paryuṣitavākya) stemn

  1. a promise that has not been strictly kept

Declension

Neuter a-stem declension of पर्युषितवाक्य
singular dual plural
nominative पर्युषितवाक्यम् (paryuṣitavākyam) पर्युषितवाक्ये (paryuṣitavākye) पर्युषितवाक्यानि (paryuṣitavākyāni)
पर्युषितवाक्या¹ (paryuṣitavākyā¹)
accusative पर्युषितवाक्यम् (paryuṣitavākyam) पर्युषितवाक्ये (paryuṣitavākye) पर्युषितवाक्यानि (paryuṣitavākyāni)
पर्युषितवाक्या¹ (paryuṣitavākyā¹)
instrumental पर्युषितवाक्येन (paryuṣitavākyena) पर्युषितवाक्याभ्याम् (paryuṣitavākyābhyām) पर्युषितवाक्यैः (paryuṣitavākyaiḥ)
पर्युषितवाक्येभिः¹ (paryuṣitavākyebhiḥ¹)
dative पर्युषितवाक्याय (paryuṣitavākyāya) पर्युषितवाक्याभ्याम् (paryuṣitavākyābhyām) पर्युषितवाक्येभ्यः (paryuṣitavākyebhyaḥ)
ablative पर्युषितवाक्यात् (paryuṣitavākyāt) पर्युषितवाक्याभ्याम् (paryuṣitavākyābhyām) पर्युषितवाक्येभ्यः (paryuṣitavākyebhyaḥ)
genitive पर्युषितवाक्यस्य (paryuṣitavākyasya) पर्युषितवाक्ययोः (paryuṣitavākyayoḥ) पर्युषितवाक्यानाम् (paryuṣitavākyānām)
locative पर्युषितवाक्ये (paryuṣitavākye) पर्युषितवाक्ययोः (paryuṣitavākyayoḥ) पर्युषितवाक्येषु (paryuṣitavākyeṣu)
vocative पर्युषितवाक्य (paryuṣitavākya) पर्युषितवाक्ये (paryuṣitavākye) पर्युषितवाक्यानि (paryuṣitavākyāni)
पर्युषितवाक्या¹ (paryuṣitavākyā¹)
  • ¹Vedic

Further reading