पर्युष्ट

Sanskrit

Alternative scripts

Etymology

From परि- (pari-) +‎ Proto-Indo-Aryan *Huṣṭás, from Proto-Indo-European *h₂wes-.

Pronunciation

Participle

पर्युष्ट • (paryuṣṭa)

  1. past participle of परिवसति (parivasati)

Adjective

पर्युष्ट • (paryuṣṭa) stem

  1. old, faded, withered, worn out, stale
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 11.6.12:
      पर्युष्टया तव विभो वनमालयेयं संस्पार्धिनी भगवती प्रतिपत्नीवच्छ्रीः। यः सुप्रणीतममुयार्हणमाददन्नो भूयात् सदाङ्‍‍घ्रिरशुभाशयधूमकेतुः॥
      paryuṣṭayā tava vibho vanamālayeyaṃ saṃspārdhinī bhagavatī pratipatnīvacchrīḥ. yaḥ supraṇītamamuyārhaṇamādadanno bhūyāt sadāṅ‍‍ghriraśubhāśayadhūmaketuḥ.
      O almighty Lord, you are so kind to your servants that you have accepted the withered flower garland that we have placed on your chest. Since the goddess of fortune makes her abode on your transcendental chest, she will undoubtedly become agitated, like a jealous co-wife, upon seeing our offering also dwelling there. Yet you are so merciful that you neglect you eternal consort Lakṣmī and accept our offering as most excellent worship. O merciful Lord, may your lotus feet always act as a blazing fire to consume the inauspicious desires within our hearts.

Declension

Masculine a-stem declension of पर्युष्ट
singular dual plural
nominative पर्युष्टः (paryuṣṭaḥ) पर्युष्टौ (paryuṣṭau)
पर्युष्टा¹ (paryuṣṭā¹)
पर्युष्टाः (paryuṣṭāḥ)
पर्युष्टासः¹ (paryuṣṭāsaḥ¹)
accusative पर्युष्टम् (paryuṣṭam) पर्युष्टौ (paryuṣṭau)
पर्युष्टा¹ (paryuṣṭā¹)
पर्युष्टान् (paryuṣṭān)
instrumental पर्युष्टेन (paryuṣṭena) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टैः (paryuṣṭaiḥ)
पर्युष्टेभिः¹ (paryuṣṭebhiḥ¹)
dative पर्युष्टाय (paryuṣṭāya) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टेभ्यः (paryuṣṭebhyaḥ)
ablative पर्युष्टात् (paryuṣṭāt) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टेभ्यः (paryuṣṭebhyaḥ)
genitive पर्युष्टस्य (paryuṣṭasya) पर्युष्टयोः (paryuṣṭayoḥ) पर्युष्टानाम् (paryuṣṭānām)
locative पर्युष्टे (paryuṣṭe) पर्युष्टयोः (paryuṣṭayoḥ) पर्युष्टेषु (paryuṣṭeṣu)
vocative पर्युष्ट (paryuṣṭa) पर्युष्टौ (paryuṣṭau)
पर्युष्टा¹ (paryuṣṭā¹)
पर्युष्टाः (paryuṣṭāḥ)
पर्युष्टासः¹ (paryuṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पर्युष्टा
singular dual plural
nominative पर्युष्टा (paryuṣṭā) पर्युष्टे (paryuṣṭe) पर्युष्टाः (paryuṣṭāḥ)
accusative पर्युष्टाम् (paryuṣṭām) पर्युष्टे (paryuṣṭe) पर्युष्टाः (paryuṣṭāḥ)
instrumental पर्युष्टया (paryuṣṭayā)
पर्युष्टा¹ (paryuṣṭā¹)
पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टाभिः (paryuṣṭābhiḥ)
dative पर्युष्टायै (paryuṣṭāyai) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टाभ्यः (paryuṣṭābhyaḥ)
ablative पर्युष्टायाः (paryuṣṭāyāḥ)
पर्युष्टायै² (paryuṣṭāyai²)
पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टाभ्यः (paryuṣṭābhyaḥ)
genitive पर्युष्टायाः (paryuṣṭāyāḥ)
पर्युष्टायै² (paryuṣṭāyai²)
पर्युष्टयोः (paryuṣṭayoḥ) पर्युष्टानाम् (paryuṣṭānām)
locative पर्युष्टायाम् (paryuṣṭāyām) पर्युष्टयोः (paryuṣṭayoḥ) पर्युष्टासु (paryuṣṭāsu)
vocative पर्युष्टे (paryuṣṭe) पर्युष्टे (paryuṣṭe) पर्युष्टाः (paryuṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पर्युष्ट
singular dual plural
nominative पर्युष्टम् (paryuṣṭam) पर्युष्टे (paryuṣṭe) पर्युष्टानि (paryuṣṭāni)
पर्युष्टा¹ (paryuṣṭā¹)
accusative पर्युष्टम् (paryuṣṭam) पर्युष्टे (paryuṣṭe) पर्युष्टानि (paryuṣṭāni)
पर्युष्टा¹ (paryuṣṭā¹)
instrumental पर्युष्टेन (paryuṣṭena) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टैः (paryuṣṭaiḥ)
पर्युष्टेभिः¹ (paryuṣṭebhiḥ¹)
dative पर्युष्टाय (paryuṣṭāya) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टेभ्यः (paryuṣṭebhyaḥ)
ablative पर्युष्टात् (paryuṣṭāt) पर्युष्टाभ्याम् (paryuṣṭābhyām) पर्युष्टेभ्यः (paryuṣṭebhyaḥ)
genitive पर्युष्टस्य (paryuṣṭasya) पर्युष्टयोः (paryuṣṭayoḥ) पर्युष्टानाम् (paryuṣṭānām)
locative पर्युष्टे (paryuṣṭe) पर्युष्टयोः (paryuṣṭayoḥ) पर्युष्टेषु (paryuṣṭeṣu)
vocative पर्युष्ट (paryuṣṭa) पर्युष्टे (paryuṣṭe) पर्युष्टानि (paryuṣṭāni)
पर्युष्टा¹ (paryuṣṭā¹)
  • ¹Vedic

Descendants

  • Pali: parivuṭṭha
  • Prakrit: 𑀧𑀭𑀺𑀯𑀼𑀢𑁆𑀣 (parivuttha)
    Paisaci Prakrit:
    • Vracada Apabhramsa:
      • Sindhi:
        Arabic script: پاروُٿو
        Devanagari script: पारूथो
    Sauraseni Prakrit:
    • Gurjara Apabhramsa:
      • Gujarati: પારોઠ (pāroṭh)

Further reading