पलायिन्

Sanskrit

Alternative scripts

Etymology

From the root पलाय् (palāy, to flee, run away) +‎ -इन् (-in).

Pronunciation

Adjective

पलायिन् • (palāyin) stem (Classical Sanskrit)

  1. fleeing, escaping, fugitive, running away
    Synonym: पलायमान (palāyamāna)
    • c. 400 BCE, Mahābhārata 12.100.39:
      अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम्
      जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च ॥
      amitrā hṛṣṭamanasaḥ pratyudyānti palāyinam.
      jayinastu narāstāta maṅgalairvandanena ca.
      The foes, with their mind pleased, go towards the fleeing one.
      And to the victorious men, with felicities and praises.

Declension

Masculine in-stem declension of पलायिन्
singular dual plural
nominative पलायी (palāyī) पलायिनौ (palāyinau) पलायिनः (palāyinaḥ)
accusative पलायिनम् (palāyinam) पलायिनौ (palāyinau) पलायिनः (palāyinaḥ)
instrumental पलायिना (palāyinā) पलायिभ्याम् (palāyibhyām) पलायिभिः (palāyibhiḥ)
dative पलायिने (palāyine) पलायिभ्याम् (palāyibhyām) पलायिभ्यः (palāyibhyaḥ)
ablative पलायिनः (palāyinaḥ) पलायिभ्याम् (palāyibhyām) पलायिभ्यः (palāyibhyaḥ)
genitive पलायिनः (palāyinaḥ) पलायिनोः (palāyinoḥ) पलायिनाम् (palāyinām)
locative पलायिनि (palāyini) पलायिनोः (palāyinoḥ) पलायिषु (palāyiṣu)
vocative पलायिन् (palāyin) पलायिनौ (palāyinau) पलायिनः (palāyinaḥ)
Feminine ī-stem declension of पलायिनी
singular dual plural
nominative पलायिनी (palāyinī) पलायिन्यौ (palāyinyau) पलायिन्यः (palāyinyaḥ)
accusative पलायिनीम् (palāyinīm) पलायिन्यौ (palāyinyau) पलायिनीः (palāyinīḥ)
instrumental पलायिन्या (palāyinyā) पलायिनीभ्याम् (palāyinībhyām) पलायिनीभिः (palāyinībhiḥ)
dative पलायिन्यै (palāyinyai) पलायिनीभ्याम् (palāyinībhyām) पलायिनीभ्यः (palāyinībhyaḥ)
ablative पलायिन्याः (palāyinyāḥ) पलायिनीभ्याम् (palāyinībhyām) पलायिनीभ्यः (palāyinībhyaḥ)
genitive पलायिन्याः (palāyinyāḥ) पलायिन्योः (palāyinyoḥ) पलायिनीनाम् (palāyinīnām)
locative पलायिन्याम् (palāyinyām) पलायिन्योः (palāyinyoḥ) पलायिनीषु (palāyinīṣu)
vocative पलायिनि (palāyini) पलायिन्यौ (palāyinyau) पलायिन्यः (palāyinyaḥ)
Neuter in-stem declension of पलायिन्
singular dual plural
nominative पलायि (palāyi) पलायिनी (palāyinī) पलायीनि (palāyīni)
accusative पलायि (palāyi) पलायिनी (palāyinī) पलायीनि (palāyīni)
instrumental पलायिना (palāyinā) पलायिभ्याम् (palāyibhyām) पलायिभिः (palāyibhiḥ)
dative पलायिने (palāyine) पलायिभ्याम् (palāyibhyām) पलायिभ्यः (palāyibhyaḥ)
ablative पलायिनः (palāyinaḥ) पलायिभ्याम् (palāyibhyām) पलायिभ्यः (palāyibhyaḥ)
genitive पलायिनः (palāyinaḥ) पलायिनोः (palāyinoḥ) पलायिनाम् (palāyinām)
locative पलायिनि (palāyini) पलायिनोः (palāyinoḥ) पलायिषु (palāyiṣu)
vocative पलायि (palāyi)
पलायिन् (palāyin)
पलायिनी (palāyinī) पलायीनि (palāyīni)

References