पाटल

See also: पटेल and पटल

Hindi

Etymology

Borrowed from Sanskrit पाटल (pāṭalá).

Adjective

पाटल • (pāṭal) (indeclinable, Urdu spelling پاٹل)

  1. pink
  2. pale-red
  3. of a pink or rose color

Noun

पाटल • (pāṭalm (Urdu spelling پاٹل)

  1. pink
  2. pale-red hue
  3. rose-color
  4. redness
  5. the trumpet flower (Stereospermum chelonoides, syn. Bignonia suaveolens)

Declension

Declension of पाटल (masc cons-stem)
singular plural
direct पाटल
pāṭal
पाटल
pāṭal
oblique पाटल
pāṭal
पाटलों
pāṭalõ
vocative पाटल
pāṭal
पाटलो
pāṭalo

References

  • John T. Platts (8 November 2012 (last accessed)) “A Dictionary of Urdu, Classical Hindi, and English”, in (Please provide the book title or journal name)[1]

Sanskrit

Etymology

Probably from a local substrate.

Pronunciation

Adjective

पाटल • (pāṭalá) stem

  1. pale red, pink, pallid

Declension

Masculine a-stem declension of पाटल
singular dual plural
nominative पाटलः (pāṭaláḥ) पाटलौ (pāṭalaú)
पाटला¹ (pāṭalā́¹)
पाटलाः (pāṭalā́ḥ)
पाटलासः¹ (pāṭalā́saḥ¹)
accusative पाटलम् (pāṭalám) पाटलौ (pāṭalaú)
पाटला¹ (pāṭalā́¹)
पाटलान् (pāṭalā́n)
instrumental पाटलेन (pāṭaléna) पाटलाभ्याम् (pāṭalā́bhyām) पाटलैः (pāṭalaíḥ)
पाटलेभिः¹ (pāṭalébhiḥ¹)
dative पाटलाय (pāṭalā́ya) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
ablative पाटलात् (pāṭalā́t) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
genitive पाटलस्य (pāṭalásya) पाटलयोः (pāṭaláyoḥ) पाटलानाम् (pāṭalā́nām)
locative पाटले (pāṭalé) पाटलयोः (pāṭaláyoḥ) पाटलेषु (pāṭaléṣu)
vocative पाटल (pā́ṭala) पाटलौ (pā́ṭalau)
पाटला¹ (pā́ṭalā¹)
पाटलाः (pā́ṭalāḥ)
पाटलासः¹ (pā́ṭalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पाटला
singular dual plural
nominative पाटला (pāṭalā́) पाटले (pāṭalé) पाटलाः (pāṭalā́ḥ)
accusative पाटलाम् (pāṭalā́m) पाटले (pāṭalé) पाटलाः (pāṭalā́ḥ)
instrumental पाटलया (pāṭaláyā)
पाटला¹ (pāṭalā́¹)
पाटलाभ्याम् (pāṭalā́bhyām) पाटलाभिः (pāṭalā́bhiḥ)
dative पाटलायै (pāṭalā́yai) पाटलाभ्याम् (pāṭalā́bhyām) पाटलाभ्यः (pāṭalā́bhyaḥ)
ablative पाटलायाः (pāṭalā́yāḥ)
पाटलायै² (pāṭalā́yai²)
पाटलाभ्याम् (pāṭalā́bhyām) पाटलाभ्यः (pāṭalā́bhyaḥ)
genitive पाटलायाः (pāṭalā́yāḥ)
पाटलायै² (pāṭalā́yai²)
पाटलयोः (pāṭaláyoḥ) पाटलानाम् (pāṭalā́nām)
locative पाटलायाम् (pāṭalā́yām) पाटलयोः (pāṭaláyoḥ) पाटलासु (pāṭalā́su)
vocative पाटले (pā́ṭale) पाटले (pā́ṭale) पाटलाः (pā́ṭalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पाटल
singular dual plural
nominative पाटलम् (pāṭalám) पाटले (pāṭalé) पाटलानि (pāṭalā́ni)
पाटला¹ (pāṭalā́¹)
accusative पाटलम् (pāṭalám) पाटले (pāṭalé) पाटलानि (pāṭalā́ni)
पाटला¹ (pāṭalā́¹)
instrumental पाटलेन (pāṭaléna) पाटलाभ्याम् (pāṭalā́bhyām) पाटलैः (pāṭalaíḥ)
पाटलेभिः¹ (pāṭalébhiḥ¹)
dative पाटलाय (pāṭalā́ya) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
ablative पाटलात् (pāṭalā́t) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
genitive पाटलस्य (pāṭalásya) पाटलयोः (pāṭaláyoḥ) पाटलानाम् (pāṭalā́nām)
locative पाटले (pāṭalé) पाटलयोः (pāṭaláyoḥ) पाटलेषु (pāṭaléṣu)
vocative पाटल (pā́ṭala) पाटले (pā́ṭale) पाटलानि (pā́ṭalāni)
पाटला¹ (pā́ṭalā¹)
  • ¹Vedic

Noun

पाटल • (pāṭalá) stemn

  1. the trumpet flower
  2. saffron

Declension

Neuter a-stem declension of पाटल
singular dual plural
nominative पाटलम् (pāṭalám) पाटले (pāṭalé) पाटलानि (pāṭalā́ni)
पाटला¹ (pāṭalā́¹)
accusative पाटलम् (pāṭalám) पाटले (pāṭalé) पाटलानि (pāṭalā́ni)
पाटला¹ (pāṭalā́¹)
instrumental पाटलेन (pāṭaléna) पाटलाभ्याम् (pāṭalā́bhyām) पाटलैः (pāṭalaíḥ)
पाटलेभिः¹ (pāṭalébhiḥ¹)
dative पाटलाय (pāṭalā́ya) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
ablative पाटलात् (pāṭalā́t) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
genitive पाटलस्य (pāṭalásya) पाटलयोः (pāṭaláyoḥ) पाटलानाम् (pāṭalā́nām)
locative पाटले (pāṭalé) पाटलयोः (pāṭaláyoḥ) पाटलेषु (pāṭaléṣu)
vocative पाटल (pā́ṭala) पाटले (pā́ṭale) पाटलानि (pā́ṭalāni)
पाटला¹ (pā́ṭalā¹)
  • ¹Vedic

Noun

पाटल • (pāṭalá) stemm

  1. a pale red hue, rose colour
  2. a tree that bears trumpet flowers (Stereospermum chelonoides)
  3. a species of rice ripening in the rains
  4. a member of species Rottleria tinctoria
  5. a lodhtree (Symplocos racemosa); lodhra
  6. a kind of fresh water fish
  7. a form of Durga
  8. a form of Sati (Hindu goddess)

Declension

Masculine a-stem declension of पाटल
singular dual plural
nominative पाटलः (pāṭaláḥ) पाटलौ (pāṭalaú)
पाटला¹ (pāṭalā́¹)
पाटलाः (pāṭalā́ḥ)
पाटलासः¹ (pāṭalā́saḥ¹)
accusative पाटलम् (pāṭalám) पाटलौ (pāṭalaú)
पाटला¹ (pāṭalā́¹)
पाटलान् (pāṭalā́n)
instrumental पाटलेन (pāṭaléna) पाटलाभ्याम् (pāṭalā́bhyām) पाटलैः (pāṭalaíḥ)
पाटलेभिः¹ (pāṭalébhiḥ¹)
dative पाटलाय (pāṭalā́ya) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
ablative पाटलात् (pāṭalā́t) पाटलाभ्याम् (pāṭalā́bhyām) पाटलेभ्यः (pāṭalébhyaḥ)
genitive पाटलस्य (pāṭalásya) पाटलयोः (pāṭaláyoḥ) पाटलानाम् (pāṭalā́nām)
locative पाटले (pāṭalé) पाटलयोः (pāṭaláyoḥ) पाटलेषु (pāṭaléṣu)
vocative पाटल (pā́ṭala) पाटलौ (pā́ṭalau)
पाटला¹ (pā́ṭalā¹)
पाटलाः (pā́ṭalāḥ)
पाटलासः¹ (pā́ṭalāsaḥ¹)
  • ¹Vedic