पादग्रन्थि

Hindi

Pronunciation

  • (Delhi) IPA(key): /pɑː.d̪əɡ.ɾən.t̪ʰiː/, [päː.d̪ɐɡ.ɾɐ̃n̪.t̪ʰiː]

Noun

पादग्रन्थि • (pādagranthif

  1. alternative form of पादग्रंथि (pādagranthi, ankle)

Declension

Declension of पादग्रन्थि (fem i-stem)
singular plural
direct पादग्रन्थि
pādagranthi
पादग्रन्थियाँ
pādagranthiyā̃
oblique पादग्रन्थि
pādagranthi
पादग्रन्थियों
pādagranthiyõ
vocative पादग्रन्थि
pādagranthi
पादग्रन्थियो
pādagranthiyo

Sanskrit

Alternative scripts

Etymology

From पाद (pā́da, foot) +‎ ग्रन्थि (granthí, knot), literally knot of the foot.

Pronunciation

Noun

पादग्रन्थि • (pādagranthi) stemm

  1. the ankle
    Synonyms: see Thesaurus:पादग्रन्थि

Declension

Masculine i-stem declension of पादग्रन्थि
singular dual plural
nominative पादग्रन्थिः (pādagranthiḥ) पादग्रन्थी (pādagranthī) पादग्रन्थयः (pādagranthayaḥ)
accusative पादग्रन्थिम् (pādagranthim) पादग्रन्थी (pādagranthī) पादग्रन्थीन् (pādagranthīn)
instrumental पादग्रन्थिना (pādagranthinā)
पादग्रन्थ्या¹ (pādagranthyā¹)
पादग्रन्थिभ्याम् (pādagranthibhyām) पादग्रन्थिभिः (pādagranthibhiḥ)
dative पादग्रन्थये (pādagranthaye) पादग्रन्थिभ्याम् (pādagranthibhyām) पादग्रन्थिभ्यः (pādagranthibhyaḥ)
ablative पादग्रन्थेः (pādagrantheḥ) पादग्रन्थिभ्याम् (pādagranthibhyām) पादग्रन्थिभ्यः (pādagranthibhyaḥ)
genitive पादग्रन्थेः (pādagrantheḥ) पादग्रन्थ्योः (pādagranthyoḥ) पादग्रन्थीनाम् (pādagranthīnām)
locative पादग्रन्थौ (pādagranthau)
पादग्रन्था¹ (pādagranthā¹)
पादग्रन्थ्योः (pādagranthyoḥ) पादग्रन्थिषु (pādagranthiṣu)
vocative पादग्रन्थे (pādagranthe) पादग्रन्थी (pādagranthī) पादग्रन्थयः (pādagranthayaḥ)
  • ¹Vedic

Descendants

  • Hindi: पादग्रंथि (pādagranthi) (learned)

Further reading