पार्थसारथि

Sanskrit

Alternative scripts

Etymology

पार्थ (pārtha, a name of Arjuna) +‎ सारथि (sārathi, charioteer), referring to Krishna acting as Arjuna's charioteer in the Mahabharata War.

Pronunciation

Proper noun

पार्थसारथि • (pārthasārathi) stemm

  1. "Arjuna's charioteer", a name of Krishna

Declension

Masculine i-stem declension of पार्थसारथि
singular dual plural
nominative पार्थसारथिः (pārthasārathiḥ) पार्थसारथी (pārthasārathī) पार्थसारथयः (pārthasārathayaḥ)
accusative पार्थसारथिम् (pārthasārathim) पार्थसारथी (pārthasārathī) पार्थसारथीन् (pārthasārathīn)
instrumental पार्थसारथिना (pārthasārathinā)
पार्थसारथ्या¹ (pārthasārathyā¹)
पार्थसारथिभ्याम् (pārthasārathibhyām) पार्थसारथिभिः (pārthasārathibhiḥ)
dative पार्थसारथये (pārthasārathaye) पार्थसारथिभ्याम् (pārthasārathibhyām) पार्थसारथिभ्यः (pārthasārathibhyaḥ)
ablative पार्थसारथेः (pārthasāratheḥ)
पार्थसारथ्यः¹ (pārthasārathyaḥ¹)
पार्थसारथिभ्याम् (pārthasārathibhyām) पार्थसारथिभ्यः (pārthasārathibhyaḥ)
genitive पार्थसारथेः (pārthasāratheḥ)
पार्थसारथ्यः¹ (pārthasārathyaḥ¹)
पार्थसारथ्योः (pārthasārathyoḥ) पार्थसारथीनाम् (pārthasārathīnām)
locative पार्थसारथौ (pārthasārathau)
पार्थसारथा¹ (pārthasārathā¹)
पार्थसारथ्योः (pārthasārathyoḥ) पार्थसारथिषु (pārthasārathiṣu)
vocative पार्थसारथे (pārthasārathe) पार्थसारथी (pārthasārathī) पार्थसारथयः (pārthasārathayaḥ)
  • ¹Vedic

Descendants

  • Kannada: ಪಾರ್ಥಸಾರಥಿ (pārthasārathi)
  • Tamil: பார்த்தசாரதி (pārttacārati)