पार्वण

Sanskrit

Alternative forms

Adjective

पार्वण • (pārvaṇa)

  1. relating to or at time or of the span between the new and full moon
  2. waxing, full (GṛŚrS., Kāv., Pur., etc.)

Declension

Masculine a-stem declension of पार्वण
singular dual plural
nominative पार्वणः (pārvaṇaḥ) पार्वणौ (pārvaṇau) पार्वणाः (pārvaṇāḥ)
accusative पार्वणम् (pārvaṇam) पार्वणौ (pārvaṇau) पार्वणान् (pārvaṇān)
instrumental पार्वणेन (pārvaṇena) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणैः (pārvaṇaiḥ)
dative पार्वणाय (pārvaṇāya) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणेभ्यः (pārvaṇebhyaḥ)
ablative पार्वणात् (pārvaṇāt) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणेभ्यः (pārvaṇebhyaḥ)
genitive पार्वणस्य (pārvaṇasya) पार्वणयोः (pārvaṇayoḥ) पार्वणानाम् (pārvaṇānām)
locative पार्वणे (pārvaṇe) पार्वणयोः (pārvaṇayoḥ) पार्वणेषु (pārvaṇeṣu)
vocative पार्वण (pārvaṇa) पार्वणौ (pārvaṇau) पार्वणाः (pārvaṇāḥ)
Feminine ī-stem declension of पार्वण
singular dual plural
nominative पार्वणी (pārvaṇī) पार्वण्यौ (pārvaṇyau) पार्वण्यः (pārvaṇyaḥ)
accusative पार्वणीम् (pārvaṇīm) पार्वण्यौ (pārvaṇyau) पार्वणीः (pārvaṇīḥ)
instrumental पार्वण्या (pārvaṇyā) पार्वणीभ्याम् (pārvaṇībhyām) पार्वणीभिः (pārvaṇībhiḥ)
dative पार्वण्यै (pārvaṇyai) पार्वणीभ्याम् (pārvaṇībhyām) पार्वणीभ्यः (pārvaṇībhyaḥ)
ablative पार्वण्याः (pārvaṇyāḥ) पार्वणीभ्याम् (pārvaṇībhyām) पार्वणीभ्यः (pārvaṇībhyaḥ)
genitive पार्वण्याः (pārvaṇyāḥ) पार्वण्योः (pārvaṇyoḥ) पार्वणीनाम् (pārvaṇīnām)
locative पार्वण्याम् (pārvaṇyām) पार्वण्योः (pārvaṇyoḥ) पार्वणीषु (pārvaṇīṣu)
vocative पार्वणि (pārvaṇi) पार्वण्यौ (pārvaṇyau) पार्वण्यः (pārvaṇyaḥ)
Neuter a-stem declension of पार्वण
singular dual plural
nominative पार्वणम् (pārvaṇam) पार्वणे (pārvaṇe) पार्वणानि (pārvaṇāni)
accusative पार्वणम् (pārvaṇam) पार्वणे (pārvaṇe) पार्वणानि (pārvaṇāni)
instrumental पार्वणेन (pārvaṇena) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणैः (pārvaṇaiḥ)
dative पार्वणाय (pārvaṇāya) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणेभ्यः (pārvaṇebhyaḥ)
ablative पार्वणात् (pārvaṇāt) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणेभ्यः (pārvaṇebhyaḥ)
genitive पार्वणस्य (pārvaṇasya) पार्वणयोः (pārvaṇayoḥ) पार्वणानाम् (pārvaṇānām)
locative पार्वणे (pārvaṇe) पार्वणयोः (pārvaṇayoḥ) पार्वणेषु (pārvaṇeṣu)
vocative पार्वण (pārvaṇa) पार्वणे (pārvaṇe) पार्वणानि (pārvaṇāni)

Noun

पार्वण • (pārvaṇa) stemm

  1. half-month (Jyot.)
  2. sacrifices offered at the new and full moons (GṛS.)

Declension

Masculine a-stem declension of पार्वण
singular dual plural
nominative पार्वणः (pārvaṇaḥ) पार्वणौ (pārvaṇau) पार्वणाः (pārvaṇāḥ)
accusative पार्वणम् (pārvaṇam) पार्वणौ (pārvaṇau) पार्वणान् (pārvaṇān)
instrumental पार्वणेन (pārvaṇena) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणैः (pārvaṇaiḥ)
dative पार्वणाय (pārvaṇāya) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणेभ्यः (pārvaṇebhyaḥ)
ablative पार्वणात् (pārvaṇāt) पार्वणाभ्याम् (pārvaṇābhyām) पार्वणेभ्यः (pārvaṇebhyaḥ)
genitive पार्वणस्य (pārvaṇasya) पार्वणयोः (pārvaṇayoḥ) पार्वणानाम् (pārvaṇānām)
locative पार्वणे (pārvaṇe) पार्वणयोः (pārvaṇayoḥ) पार्वणेषु (pārvaṇeṣu)
vocative पार्वण (pārvaṇa) पार्वणौ (pārvaṇau) पार्वणाः (pārvaṇāḥ)

References