पार्ष्णि

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *pā́rṣṇiṣ, from Proto-Indo-Iranian *pā́ršniš, from Proto-Indo-European *tpḗrsneh₂ (heel). Cognate with Ancient Greek πτέρνη (ptérnē), Latin perna, Gothic 𐍆𐌰𐌹𐍂𐌶𐌽𐌰 (fairzna), Persian پاشنه (pâšne).

Pronunciation

Noun

पार्ष्णि • (pā́rṣṇi) stemf

  1. the heel
  2. the extremity of the fore-axle to which the outside horses of a four-horse chariot are attached (the two inner horses being harnessed to the धुर् (dhúr), or chariot-pole)
  3. the rear of an army
  4. the back
  5. kick
  6. enquiry, asking
  7. a foolish or licentious woman
  8. name of a plant

Declension

Feminine i-stem declension of पार्ष्णि
singular dual plural
nominative पार्ष्णिः (pā́rṣṇiḥ) पार्ष्णी (pā́rṣṇī) पार्ष्णयः (pā́rṣṇayaḥ)
accusative पार्ष्णिम् (pā́rṣṇim) पार्ष्णी (pā́rṣṇī) पार्ष्णीः (pā́rṣṇīḥ)
instrumental पार्ष्ण्या (pā́rṣṇyā)
पार्ष्णी¹ (pā́rṣṇī¹)
पार्ष्णिभ्याम् (pā́rṣṇibhyām) पार्ष्णिभिः (pā́rṣṇibhiḥ)
dative पार्ष्णये (pā́rṣṇaye)
पार्ष्ण्यै² (pā́rṣṇyai²)
पार्ष्णी¹ (pā́rṣṇī¹)
पार्ष्णिभ्याम् (pā́rṣṇibhyām) पार्ष्णिभ्यः (pā́rṣṇibhyaḥ)
ablative पार्ष्णेः (pā́rṣṇeḥ)
पार्ष्ण्याः² (pā́rṣṇyāḥ²)
पार्ष्ण्यै³ (pā́rṣṇyai³)
पार्ष्णिभ्याम् (pā́rṣṇibhyām) पार्ष्णिभ्यः (pā́rṣṇibhyaḥ)
genitive पार्ष्णेः (pā́rṣṇeḥ)
पार्ष्ण्याः² (pā́rṣṇyāḥ²)
पार्ष्ण्यै³ (pā́rṣṇyai³)
पार्ष्ण्योः (pā́rṣṇyoḥ) पार्ष्णीनाम् (pā́rṣṇīnām)
locative पार्ष्णौ (pā́rṣṇau)
पार्ष्ण्याम्² (pā́rṣṇyām²)
पार्ष्णा¹ (pā́rṣṇā¹)
पार्ष्ण्योः (pā́rṣṇyoḥ) पार्ष्णिषु (pā́rṣṇiṣu)
vocative पार्ष्णे (pā́rṣṇe) पार्ष्णी (pā́rṣṇī) पार्ष्णयः (pā́rṣṇayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Kalasha: paṣní

References