पावन

Hindi

Etymology

    Borrowed from Sanskrit पावन (pāvana).

    Pronunciation

    • (Delhi) IPA(key): /pɑː.ʋən/, [päː.ʋɐ̃n]

    Adjective

    पावन • (pāvan)

    1. purifying; pure, holy
      पावन पर्वpāvan parvholy festival

    Noun

    पावन • (pāvanm (Urdu spelling پاوَن) (Can we verify(+) this sense?)

    1. fire
      Synonyms: see Thesaurus:आग
    2. water
    3. dung

    Declension

    Declension of पावन (masc cons-stem)
    singular plural
    direct पावन
    pāvan
    पावन
    pāvan
    oblique पावन
    pāvan
    पावनों
    pāvanõ
    vocative पावन
    pāvan
    पावनो
    pāvano

    References

    Sanskrit

    Alternative scripts

    Etymology

      From the stem of पावयति (pāvayati, causative) +‎ -अन (-ana).

      Pronunciation

      Adjective

      पावन • (pāvana) stem

      1. purificatory, purifying, sanctifying, pure, holy
        • c. 500 BCE – 100 BCE, Rāmāyaṇa 7.82.9:
          अत्य् अद्भुतम् इदं वाक्यं तव राम शुभाक्षरम् ।
          पावनस् सर्वभूतानां त्वम् एव रघुनन्दन ॥
          aty adbhutam idaṃ vākyaṃ tava rāma śubhākṣaram.
          pāvanas sarvabhūtānāṃ tvam eva raghunandana.
          Very wonderful is your well-worded statement, O Rāma;
          You alone are holy of all beings, O descendant of Raghu.

      Declension

      Masculine a-stem declension of पावन
      singular dual plural
      nominative पावनः (pāvanaḥ) पावनौ (pāvanau)
      पावना¹ (pāvanā¹)
      पावनाः (pāvanāḥ)
      पावनासः¹ (pāvanāsaḥ¹)
      accusative पावनम् (pāvanam) पावनौ (pāvanau)
      पावना¹ (pāvanā¹)
      पावनान् (pāvanān)
      instrumental पावनेन (pāvanena) पावनाभ्याम् (pāvanābhyām) पावनैः (pāvanaiḥ)
      पावनेभिः¹ (pāvanebhiḥ¹)
      dative पावनाय (pāvanāya) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      ablative पावनात् (pāvanāt) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      genitive पावनस्य (pāvanasya) पावनयोः (pāvanayoḥ) पावनानाम् (pāvanānām)
      locative पावने (pāvane) पावनयोः (pāvanayoḥ) पावनेषु (pāvaneṣu)
      vocative पावन (pāvana) पावनौ (pāvanau)
      पावना¹ (pāvanā¹)
      पावनाः (pāvanāḥ)
      पावनासः¹ (pāvanāsaḥ¹)
      • ¹Vedic
      Feminine ī-stem declension of पावनी
      singular dual plural
      nominative पावनी (pāvanī) पावन्यौ (pāvanyau)
      पावनी¹ (pāvanī¹)
      पावन्यः (pāvanyaḥ)
      पावनीः¹ (pāvanīḥ¹)
      accusative पावनीम् (pāvanīm) पावन्यौ (pāvanyau)
      पावनी¹ (pāvanī¹)
      पावनीः (pāvanīḥ)
      instrumental पावन्या (pāvanyā) पावनीभ्याम् (pāvanībhyām) पावनीभिः (pāvanībhiḥ)
      dative पावन्यै (pāvanyai) पावनीभ्याम् (pāvanībhyām) पावनीभ्यः (pāvanībhyaḥ)
      ablative पावन्याः (pāvanyāḥ)
      पावन्यै² (pāvanyai²)
      पावनीभ्याम् (pāvanībhyām) पावनीभ्यः (pāvanībhyaḥ)
      genitive पावन्याः (pāvanyāḥ)
      पावन्यै² (pāvanyai²)
      पावन्योः (pāvanyoḥ) पावनीनाम् (pāvanīnām)
      locative पावन्याम् (pāvanyām) पावन्योः (pāvanyoḥ) पावनीषु (pāvanīṣu)
      vocative पावनि (pāvani) पावन्यौ (pāvanyau)
      पावनी¹ (pāvanī¹)
      पावन्यः (pāvanyaḥ)
      पावनीः¹ (pāvanīḥ¹)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of पावन
      singular dual plural
      nominative पावनम् (pāvanam) पावने (pāvane) पावनानि (pāvanāni)
      पावना¹ (pāvanā¹)
      accusative पावनम् (pāvanam) पावने (pāvane) पावनानि (pāvanāni)
      पावना¹ (pāvanā¹)
      instrumental पावनेन (pāvanena) पावनाभ्याम् (pāvanābhyām) पावनैः (pāvanaiḥ)
      पावनेभिः¹ (pāvanebhiḥ¹)
      dative पावनाय (pāvanāya) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      ablative पावनात् (pāvanāt) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      genitive पावनस्य (pāvanasya) पावनयोः (pāvanayoḥ) पावनानाम् (pāvanānām)
      locative पावने (pāvane) पावनयोः (pāvanayoḥ) पावनेषु (pāvaneṣu)
      vocative पावन (pāvana) पावने (pāvane) पावनानि (pāvanāni)
      पावना¹ (pāvanā¹)
      • ¹Vedic

      References