पितामह
See also: पितामही
Sanskrit
Etymology
पितृ (pitṛ́, “father”) + मह (mahá, “great”).
Pronunciation
- (Vedic) IPA(key): /pi.tɑː.mɐ.ɦɐ́/
- (Classical Sanskrit) IPA(key): /pi.t̪ɑː.mɐ.ɦɐ/
Noun
पितामह • (pitāmahá) stem, m
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | पितामहः (pitāmaháḥ) | पितामहौ (pitāmahaú) पितामहा¹ (pitāmahā́¹) |
पितामहाः (pitāmahā́ḥ) पितामहासः¹ (pitāmahā́saḥ¹) |
| accusative | पितामहम् (pitāmahám) | पितामहौ (pitāmahaú) पितामहा¹ (pitāmahā́¹) |
पितामहान् (pitāmahā́n) |
| instrumental | पितामहेन (pitāmahéna) | पितामहाभ्याम् (pitāmahā́bhyām) | पितामहैः (pitāmahaíḥ) पितामहेभिः¹ (pitāmahébhiḥ¹) |
| dative | पितामहाय (pitāmahā́ya) | पितामहाभ्याम् (pitāmahā́bhyām) | पितामहेभ्यः (pitāmahébhyaḥ) |
| ablative | पितामहात् (pitāmahā́t) | पितामहाभ्याम् (pitāmahā́bhyām) | पितामहेभ्यः (pitāmahébhyaḥ) |
| genitive | पितामहस्य (pitāmahásya) | पितामहयोः (pitāmaháyoḥ) | पितामहानाम् (pitāmahā́nām) |
| locative | पितामहे (pitāmahé) | पितामहयोः (pitāmaháyoḥ) | पितामहेषु (pitāmahéṣu) |
| vocative | पितामह (pítāmaha) | पितामहौ (pítāmahau) पितामहा¹ (pítāmahā¹) |
पितामहाः (pítāmahāḥ) पितामहासः¹ (pítāmahāsaḥ¹) |
- ¹Vedic