पितामह

Sanskrit

Etymology

पितृ (pitṛ́, father) +‎ मह (mahá, great).

Pronunciation

Noun

पितामह • (pitāmahá) stemm

  1. paternal grandfather

Declension

Masculine a-stem declension of पितामह
singular dual plural
nominative पितामहः (pitāmaháḥ) पितामहौ (pitāmahaú)
पितामहा¹ (pitāmahā́¹)
पितामहाः (pitāmahā́ḥ)
पितामहासः¹ (pitāmahā́saḥ¹)
accusative पितामहम् (pitāmahám) पितामहौ (pitāmahaú)
पितामहा¹ (pitāmahā́¹)
पितामहान् (pitāmahā́n)
instrumental पितामहेन (pitāmahéna) पितामहाभ्याम् (pitāmahā́bhyām) पितामहैः (pitāmahaíḥ)
पितामहेभिः¹ (pitāmahébhiḥ¹)
dative पितामहाय (pitāmahā́ya) पितामहाभ्याम् (pitāmahā́bhyām) पितामहेभ्यः (pitāmahébhyaḥ)
ablative पितामहात् (pitāmahā́t) पितामहाभ्याम् (pitāmahā́bhyām) पितामहेभ्यः (pitāmahébhyaḥ)
genitive पितामहस्य (pitāmahásya) पितामहयोः (pitāmaháyoḥ) पितामहानाम् (pitāmahā́nām)
locative पितामहे (pitāmahé) पितामहयोः (pitāmaháyoḥ) पितामहेषु (pitāmahéṣu)
vocative पितामह (pítāmaha) पितामहौ (pítāmahau)
पितामहा¹ (pítāmahā¹)
पितामहाः (pítāmahāḥ)
पितामहासः¹ (pítāmahāsaḥ¹)
  • ¹Vedic